Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkarōti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु यः कश्चिन्मानुषाणां साक्षान्माम् अस्वीकरोति तम् ईश्वरस्य दूतानां साक्षाद् अहम् अस्वीकरिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু যঃ কশ্চিন্মানুষাণাং সাক্ষান্মাম্ অস্ৱীকৰোতি তম্ ঈশ্ৱৰস্য দূতানাং সাক্ষাদ্ অহম্ অস্ৱীকৰিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু যঃ কশ্চিন্মানুষাণাং সাক্ষান্মাম্ অস্ৱীকরোতি তম্ ঈশ্ৱরস্য দূতানাং সাক্ষাদ্ অহম্ অস্ৱীকরিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု ယး ကၑ္စိန္မာနုၐာဏာံ သာက္ၐာန္မာမ် အသွီကရောတိ တမ် ဤၑွရသျ ဒူတာနာံ သာက္ၐာဒ် အဟမ် အသွီကရိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu yaH kazcinmAnuSANAM sAkSAnmAm asvIkarOti tam Izvarasya dUtAnAM sAkSAd aham asvIkariSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:9
15 अन्तरसन्दर्भाः  

pr̥thvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|


kintu sa uktavān, tathyaṁ vadāmi, yuṣmānahaṁ na vēdmi|


yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,


paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


tadāhaṁ vadiṣyāmi, hē kukarmmakāriṇō yuṣmān ahaṁ na vēdmi, yūyaṁ matsamīpād dūrībhavata|


ētēṣāṁ vyabhicāriṇāṁ pāpināñca lōkānāṁ sākṣād yadi kōpi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputrō yadā dharmmadūtaiḥ saha pituḥ prabhāvēṇāgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|


tadvadahaṁ yuṣmān vyāharāmi, ēkēna pāpinā manasi parivarttitē, īśvarasya dūtānāṁ madhyēpyānandō jāyatē|


kintu sa tad apahnutyāvādīt hē nāri tamahaṁ na paricinōmi|


puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputrō yadā svasya pituśca pavitrāṇāṁ dūtānāñca tējōbhiḥ parivēṣṭita āgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|


yadi vayaṁ tam anaṅgīkurmmastarhi sō 'smānapyanaṅgīkariṣyati|


yaḥ kaścit putraṁ nāṅgīkarōti sa pitaramapi na dhārayati yaśca putramaṅgīkarōti sa pitaramapi dhārayati|


ataēva hē priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyatē tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamayē ca tasya sākṣānna trapiṣyāmahē|


tava kriyā mama gōcarāḥ paśya tava samīpē 'haṁ muktaṁ dvāraṁ sthāpitavān tat kēnāpi rōddhuṁ na śakyatē yatastavālpaṁ balamāstē tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmnō 'svīkāraṁ na kr̥tavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्