Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:52 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

52 yasmādētatkālamārabhya ēkatrasthaparijanānāṁ madhyē pañcajanāḥ pr̥thag bhūtvā trayō janā dvayōrjanayōḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 यस्मादेतत्कालमारभ्य एकत्रस्थपरिजनानां मध्ये पञ्चजनाः पृथग् भूत्वा त्रयो जना द्वयोर्जनयोः प्रतिकूला द्वौ जनौ च त्रयाणां जनानां प्रतिकूलौ भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 যস্মাদেতৎকালমাৰভ্য একত্ৰস্থপৰিজনানাং মধ্যে পঞ্চজনাঃ পৃথগ্ ভূৎৱা ত্ৰযো জনা দ্ৱযোৰ্জনযোঃ প্ৰতিকূলা দ্ৱৌ জনৌ চ ত্ৰযাণাং জনানাং প্ৰতিকূলৌ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 যস্মাদেতৎকালমারভ্য একত্রস্থপরিজনানাং মধ্যে পঞ্চজনাঃ পৃথগ্ ভূৎৱা ত্রযো জনা দ্ৱযোর্জনযোঃ প্রতিকূলা দ্ৱৌ জনৌ চ ত্রযাণাং জনানাং প্রতিকূলৌ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 ယသ္မာဒေတတ္ကာလမာရဘျ ဧကတြသ္ထပရိဇနာနာံ မဓျေ ပဉ္စဇနား ပၖထဂ် ဘူတွာ တြယော ဇနာ ဒွယောရ္ဇနယေား ပြတိကူလာ ဒွေါ် ဇနော် စ တြယာဏာံ ဇနာနာံ ပြတိကူလော် ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 yasmAdEtatkAlamArabhya EkatrasthaparijanAnAM madhyE panjcajanAH pRthag bhUtvA trayO janA dvayOrjanayOH pratikUlA dvau janau ca trayANAM janAnAM pratikUlau bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:52
12 अन्तरसन्दर्भाः  

mēlanaṁ karttuṁ jagad āgatōsmi yūyaṁ kimitthaṁ bōdhadhvē? yuṣmān vadāmi na tathā, kintvahaṁ mēlanābhāvaṁ karttuṁm āgatōsmi|


pitā putrasya vipakṣaḥ putraśca pitu rvipakṣō bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|


lōkā yuṣmān bhajanagr̥hēbhyō dūrīkariṣyanti tathā yasmin samayē yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyantē sa samaya āgacchanti|


sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyatē| tatōnyē kēcit pratyavadan pāpī pumān kim ētādr̥śam āścaryyaṁ karmma karttuṁ śaknōti?


kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्