Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:45 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

45 kintu prabhurvilambēnāgamiṣyati, iti vicintya sa dāsō yadi tadanyadāsīdāsān praharttum bhōktuṁ pātuṁ madituñca prārabhatē,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 किन्तु प्रभुर्विलम्बेनागमिष्यति, इति विचिन्त्य स दासो यदि तदन्यदासीदासान् प्रहर्त्तुम् भोक्तुं पातुं मदितुञ्च प्रारभते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 কিন্তু প্ৰভুৰ্ৱিলম্বেনাগমিষ্যতি, ইতি ৱিচিন্ত্য স দাসো যদি তদন্যদাসীদাসান্ প্ৰহৰ্ত্তুম্ ভোক্তুং পাতুং মদিতুঞ্চ প্ৰাৰভতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 কিন্তু প্রভুর্ৱিলম্বেনাগমিষ্যতি, ইতি ৱিচিন্ত্য স দাসো যদি তদন্যদাসীদাসান্ প্রহর্ত্তুম্ ভোক্তুং পাতুং মদিতুঞ্চ প্রারভতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 ကိန္တု ပြဘုရွိလမ္ဗေနာဂမိၐျတိ, ဣတိ ဝိစိန္တျ သ ဒါသော ယဒိ တဒနျဒါသီဒါသာန် ပြဟရ္တ္တုမ် ဘောက္တုံ ပါတုံ မဒိတုဉ္စ ပြာရဘတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yadi tadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjca prArabhatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:45
31 अन्तरसन्दर्भाः  

anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ|


ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|


tarhi yadā prabhuṁ nāpēkṣiṣyatē yasmin kṣaṇē sō'cētanaśca sthāsyati tasminnēva kṣaṇē tasya prabhurāgatya taṁ padabhraṣṭaṁ kr̥tvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|


ataēva viṣamāśanēna pānēna ca sāṁmārikacintābhiśca yuṣmākaṁ cittēṣu mattēṣu taddinam akasmād yuṣmān prati yathā nōpatiṣṭhati tadarthaṁ svēṣu sāvadhānāstiṣṭhata|


lōkāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yathēṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|


varṣiṣyāmi tadātmānaṁ dāsadāsījanōpiri| tēnaiva bhāvivākyaṁ tē vadiṣyanti hi sarvvaśaḥ|


yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|


kō'pi yadi yuṣmān dāsān karōti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapōlam āhanti tarhi tadapi yūyaṁ sahadhvē|


yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti|


tē divā prakr̥ṣṭabhōjanaṁ sukhaṁ manyantē nijachalaiḥ sukhabhōginaḥ santō yuṣmābhiḥ sārddhaṁ bhōjanaṁ kurvvantaḥ kalaṅkinō dōṣiṇaśca bhavanti|


tēbhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yō yēnaiva parājigyē sa jātastasya kiṅkaraḥ|


bhaviṣyadvādisādhūnāṁ raktaṁ tairēva pātitaṁ| śōṇitaṁ tvantu tēbhyō 'dāstatpānaṁ tēṣu yujyatē||


bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvvēṣāṁ śōṇitaṁ tēṣāṁ prāptaṁ sarvvaṁ tavāntarē||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्