Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:42 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

42 tataḥ prabhuḥ prōvāca, prabhuḥ samucitakālē nijaparivārārthaṁ bhōjyaparivēṣaṇāya yaṁ tatpadē niyōkṣyati tādr̥śō viśvāsyō bōddhā karmmādhīśaḥ kōsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 ততঃ প্ৰভুঃ প্ৰোৱাচ, প্ৰভুঃ সমুচিতকালে নিজপৰিৱাৰাৰ্থং ভোজ্যপৰিৱেষণায যং তৎপদে নিযোক্ষ্যতি তাদৃশো ৱিশ্ৱাস্যো বোদ্ধা কৰ্ম্মাধীশঃ কোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 ততঃ প্রভুঃ প্রোৱাচ, প্রভুঃ সমুচিতকালে নিজপরিৱারার্থং ভোজ্যপরিৱেষণায যং তৎপদে নিযোক্ষ্যতি তাদৃশো ৱিশ্ৱাস্যো বোদ্ধা কর্ম্মাধীশঃ কোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တတး ပြဘုး ပြောဝါစ, ပြဘုး သမုစိတကာလေ နိဇပရိဝါရာရ္ထံ ဘောဇျပရိဝေၐဏာယ ယံ တတ္ပဒေ နိယောက္ၐျတိ တာဒၖၑော ဝိၑွာသျော ဗောဒ္ဓါ ကရ္မ္မာဓီၑး ကောသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tataH prabhuH prOvAca, prabhuH samucitakAlE nijaparivArArthaM bhOjyaparivESaNAya yaM tatpadE niyOkSyati tAdRzO vizvAsyO bOddhA karmmAdhIzaH kOsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:42
29 अन्तरसन्दर्भाः  

tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ|


tadanantaraṁ sandhyāyāṁ satyāṁ saēva drākṣākṣētrapatiradhyakṣaṁ gadivān, kr̥ṣakān āhūya śēṣajanamārabhya prathamaṁ yāvat tēbhyō bhr̥tiṁ dēhi|


prabhurāgatya yam ētādr̥śē karmmaṇi pravr̥ttaṁ drakṣyati saēva dāsō dhanyaḥ|


prabhustāṁ vilōkya sānukampaḥ kathayāmāsa, mā rōdīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;


sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ prēṣayāmāsa, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ kiṁ sa ēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ?


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


yadi vā vilambēya tarhīśvarasya gr̥hē 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amarēśvarasya samitau tvayā kīdr̥śa ācāraḥ karttavyastat jñātuṁ śakṣyatē|


yē prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśēṣata īśvaravākyēnōpadēśēna ca yē yatnaṁ vidadhatē tē dviguṇasyādarasya yōgyā mānyantāṁ|


tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|


yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ


yūyaṁ svanāyakānām ājñāgrāhiṇō vaśyāśca bhavata yatō yairupanidhiḥ pratidātavyastādr̥śā lōkā iva tē yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, atastē yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatastēṣām ārttasvarō yuṣmākam iṣṭajanakō na bhavēt|


yuṣmākaṁ yē nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantastē yuṣmābhiḥ smaryyantāṁ tēṣām ācārasya pariṇāmam ālōcya yuṣmābhistēṣāṁ viśvāsō'nukriyatāṁ|


mūsāśca vakṣyamāṇānāṁ sākṣī bhr̥tya iva tasya sarvvaparijanamadhyē viśvāsyō'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|


yēna yō varō labdhastēnaiva sa param upakarōtr̥, itthaṁ yūyam īśvarasya bahuvidhaprasādasyōttamā bhāṇḍāgārādhipā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्