Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 ataēva yaḥ kaścid īśvarasya samīpē dhanasañcayamakr̥tvā kēvalaṁ svanikaṭē sañcayaṁ karōti sōpi tādr̥śaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अतएव यः कश्चिद् ईश्वरस्य समीपे धनसञ्चयमकृत्वा केवलं स्वनिकटे सञ्चयं करोति सोपि तादृशः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অতএৱ যঃ কশ্চিদ্ ঈশ্ৱৰস্য সমীপে ধনসঞ্চযমকৃৎৱা কেৱলং স্ৱনিকটে সঞ্চযং কৰোতি সোপি তাদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অতএৱ যঃ কশ্চিদ্ ঈশ্ৱরস্য সমীপে ধনসঞ্চযমকৃৎৱা কেৱলং স্ৱনিকটে সঞ্চযং করোতি সোপি তাদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အတဧဝ ယး ကၑ္စိဒ် ဤၑွရသျ သမီပေ ဓနသဉ္စယမကၖတွာ ကေဝလံ သွနိကဋေ သဉ္စယံ ကရောတိ သောပိ တာဒၖၑး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ataEva yaH kazcid Izvarasya samIpE dhanasanjcayamakRtvA kEvalaM svanikaTE sanjcayaM karOti sOpi tAdRzaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:21
14 अन्तरसन्दर्भाः  

ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;


ataēva ayathārthēna dhanēna yadi yūyamaviśvāsyā jātāstarhi satyaṁ dhanaṁ yuṣmākaṁ karēṣu kaḥ samarpayiṣyati?


kintu hā hā dhanavantō yūyaṁ sukhaṁ prāpnuta| hanta paritr̥ptā yūyaṁ kṣudhitā bhaviṣyatha;


tathā svāntaḥkaraṇasya kaṭhōratvāt khēdarāhityāccēśvarasya nyāyyavicāraprakāśanasya krōdhasya ca dinaṁ yāvat kiṁ svārthaṁ kōpaṁ sañcinōṣi?


śōkayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|


yē tu dhaninō bhavituṁ cēṣṭantē tē parīkṣāyām unmāthē patanti yē cābhilāṣā mānavān vināśē narakē ca majjayanti tādr̥śēṣvajñānāhitābhilāṣēṣvapi patanti|


hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|


tava kriyāḥ klēśō dainyañca mama gōcarāḥ kintu tvaṁ dhanavānasi yē ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti tēṣāṁ nindāmapyahaṁ jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्