Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तदा स यदि गृहमध्यात् प्रतिवदति मां मा क्लिशान, इदानीं द्वारं रुद्धं शयने मया सह बालकाश्च तिष्ठन्ति तुभ्यं दातुम् उत्थातुं न शक्नोमि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদা স যদি গৃহমধ্যাৎ প্ৰতিৱদতি মাং মা ক্লিশান, ইদানীং দ্ৱাৰং ৰুদ্ধং শযনে মযা সহ বালকাশ্চ তিষ্ঠন্তি তুভ্যং দাতুম্ উত্থাতুং ন শক্নোমি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদা স যদি গৃহমধ্যাৎ প্রতিৱদতি মাং মা ক্লিশান, ইদানীং দ্ৱারং রুদ্ধং শযনে মযা সহ বালকাশ্চ তিষ্ঠন্তি তুভ্যং দাতুম্ উত্থাতুং ন শক্নোমি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒါ သ ယဒိ ဂၖဟမဓျာတ် ပြတိဝဒတိ မာံ မာ က္လိၑာန, ဣဒါနီံ ဒွါရံ ရုဒ္ဓံ ၑယနေ မယာ သဟ ဗာလကာၑ္စ တိၐ္ဌန္တိ တုဘျံ ဒါတုမ် ဥတ္ထာတုံ န ၑက္နောမိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tadA sa yadi gRhamadhyAt prativadati mAM mA klizAna, idAnIM dvAraM ruddhaM zayanE mayA saha bAlakAzca tiSThanti tubhyaM dAtum utthAtuM na zaknOmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:7
7 अन्तरसन्दर्भाः  

tadā tāsu krētuṁ gatāsu vara ājagāma, tatō yāḥ sajjitā āsan, tāstēna sākaṁ vivāhīyaṁ vēśma praviviśuḥ|


hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;


tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|


gr̥hapatinōtthāya dvārē ruddhē sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, hē prabhō hē prabhō asmatkāraṇād dvāraṁ mōcayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi|


tasmād yīśustaiḥ saha gatvā nivēśanasya samīpaṁ prāpa, tadā sa śatasēnāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇōt| hē prabhō svayaṁ śramō na karttavyō yad bhavatā madgēhamadhyē pādārpaṇaṁ kriyēta tadapyahaṁ nārhāmi,


itaḥ paraṁ kō'pi māṁ na kliśnātu yasmād ahaṁ svagātrē prabhō ryīśukhrīṣṭasya cihnāni dhārayē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्