Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 দেহস্য প্ৰদীপশ্চক্ষুস্তস্মাদেৱ চক্ষু ৰ্যদি প্ৰসন্নং ভৱতি তৰ্হি তৱ সৰ্ৱ্ৱশৰীৰং দীপ্তিমদ্ ভৱিষ্যতি কিন্তু চক্ষু ৰ্যদি মলীমসং তিষ্ঠতি তৰ্হি সৰ্ৱ্ৱশৰীৰং সান্ধকাৰং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 দেহস্য প্রদীপশ্চক্ষুস্তস্মাদেৱ চক্ষু র্যদি প্রসন্নং ভৱতি তর্হি তৱ সর্ৱ্ৱশরীরং দীপ্তিমদ্ ভৱিষ্যতি কিন্তু চক্ষু র্যদি মলীমসং তিষ্ঠতি তর্হি সর্ৱ্ৱশরীরং সান্ধকারং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဒေဟသျ ပြဒီပၑ္စက္ၐုသ္တသ္မာဒေဝ စက္ၐု ရျဒိ ပြသန္နံ ဘဝတိ တရှိ တဝ သရွွၑရီရံ ဒီပ္တိမဒ် ဘဝိၐျတိ ကိန္တု စက္ၐု ရျဒိ မလီမသံ တိၐ္ဌတိ တရှိ သရွွၑရီရံ သာန္ဓကာရံ သ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 dEhasya pradIpazcakSustasmAdEva cakSu ryadi prasannaM bhavati tarhi tava sarvvazarIraM dIptimad bhaviSyati kintu cakSu ryadi malImasaM tiSThati tarhi sarvvazarIraM sAndhakAraM sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:34
28 अन्तरसन्दर्भाः  

kintu yē vahirbhūtāḥ "tē paśyantaḥ paśyanti kintu na jānanti, śr̥ṇvantaḥ śr̥ṇvanti kintu na budhyantē, cēttai rmanaḥsu kadāpi parivarttitēṣu tēṣāṁ pāpānyamōcayiṣyanta," atōhētōstān prati dr̥ṣṭāntairēva tāni mayā kathitāni|


naravadhaścauryyaṁ lōbhō duṣṭatā pravañcanā kāmukatā kudr̥ṣṭirīśvaranindā garvvastama ityādīni nirgacchanti|


satsu nētrēṣu kiṁ na paśyatha? satsu karṇēṣu kiṁ na śr̥ṇutha? na smaratha ca?


asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|


adhunā paramēśvarastava samucitaṁ kariṣyati tēna katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dr̥ṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lōkamanvicchan itastatō bhramaṇaṁ kr̥tavān|


sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|


hē dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇō bhavata|


hē dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇō bhavata dr̥ṣṭigōcarīyasēvayā mānavēbhyō rōcituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabhō rbhāीtyā kāryyaṁ kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्