Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अपरञ्च विचारसमये नीनिवीयलोका अपि वर्त्तमानकालिकानां लोकानां वैपरीत्येन प्रोत्थाय तान् दोषिणः करिष्यन्ति, यतो हेतोस्ते यूनसो वाक्यात् चित्तानि परिवर्त्तयामासुः किन्तु पश्यत यूनसोतिगुरुतर एको जनोऽस्मिन् स्थाने विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অপৰঞ্চ ৱিচাৰসমযে নীনিৱীযলোকা অপি ৱৰ্ত্তমানকালিকানাং লোকানাং ৱৈপৰীত্যেন প্ৰোত্থায তান্ দোষিণঃ কৰিষ্যন্তি, যতো হেতোস্তে যূনসো ৱাক্যাৎ চিত্তানি পৰিৱৰ্ত্তযামাসুঃ কিন্তু পশ্যত যূনসোতিগুৰুতৰ একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অপরঞ্চ ৱিচারসমযে নীনিৱীযলোকা অপি ৱর্ত্তমানকালিকানাং লোকানাং ৱৈপরীত্যেন প্রোত্থায তান্ দোষিণঃ করিষ্যন্তি, যতো হেতোস্তে যূনসো ৱাক্যাৎ চিত্তানি পরিৱর্ত্তযামাসুঃ কিন্তু পশ্যত যূনসোতিগুরুতর একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အပရဉ္စ ဝိစာရသမယေ နီနိဝီယလောကာ အပိ ဝရ္တ္တမာနကာလိကာနာံ လောကာနာံ ဝဲပရီတျေန ပြောတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျန္တိ, ယတော ဟေတောသ္တေ ယူနသော ဝါကျာတ် စိတ္တာနိ ပရိဝရ္တ္တယာမာသုး ကိန္တု ပၑျတ ယူနသောတိဂုရုတရ ဧကော ဇနော'သ္မိန် သ္ထာနေ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 aparanjca vicArasamayE nInivIyalOkA api varttamAnakAlikAnAM lOkAnAM vaiparItyEna prOtthAya tAn dOSiNaH kariSyanti, yatO hEtOstE yUnasO vAkyAt cittAni parivarttayAmAsuH kintu pazyata yUnasOtigurutara EkO janO'smin sthAnE vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:32
9 अन्तरसन्दर्भाः  

tadā sa pratyuktavān, duṣṭō vyabhicārī ca vaṁśō lakṣma mr̥gayatē, kintu bhaviṣyadvādinō yūnasō lakṣma vihāyānyat kimapi lakṣma tē na pradarśayiṣyantē|


aparaṁ nīnivīyā mānavā vicāradina ētadvaṁśīyānāṁ pratikūlam utthāya tān dōṣiṇaḥ kariṣyanti, yasmāttē yūnasa upadēśāt manāṁsi parāvarttayāñcakrirē, kintvatra yūnasōpi gurutara ēka āstē|


vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|


aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्