Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अस्याः कथायाः कथनकाले जनतामध्यस्था काचिन्नारी तमुच्चैःस्वरं प्रोवाच, या योषित् त्वां गर्ब्भेऽधारयत् स्तन्यमपाययच्च सैव धन्या।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অস্যাঃ কথাযাঃ কথনকালে জনতামধ্যস্থা কাচিন্নাৰী তমুচ্চৈঃস্ৱৰং প্ৰোৱাচ, যা যোষিৎ ৎৱাং গৰ্ব্ভেঽধাৰযৎ স্তন্যমপাযযচ্চ সৈৱ ধন্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অস্যাঃ কথাযাঃ কথনকালে জনতামধ্যস্থা কাচিন্নারী তমুচ্চৈঃস্ৱরং প্রোৱাচ, যা যোষিৎ ৎৱাং গর্ব্ভেঽধারযৎ স্তন্যমপাযযচ্চ সৈৱ ধন্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အသျား ကထာယား ကထနကာလေ ဇနတာမဓျသ္ထာ ကာစိန္နာရီ တမုစ္စဲးသွရံ ပြောဝါစ, ယာ ယောၐိတ် တွာံ ဂရ္ဗ္ဘေ'ဓာရယတ် သ္တနျမပါယယစ္စ သဲဝ ဓနျာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 asyAH kathAyAH kathanakAlE janatAmadhyasthA kAcinnArI tamuccaiHsvaraM prOvAca, yA yOSit tvAM garbbhE'dhArayat stanyamapAyayacca saiva dhanyA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:27
6 अन्तरसन्दर्भाः  

sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|


prōccairgaditumārēbhē, yōṣitāṁ madhyē tvamēva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|


akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|


tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|


paśyata yaḥ kadāpi garbhavatyō nābhavan stanyañca nāpāyayan tādr̥śī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्