लूका 11:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script2 tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari2 तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 তস্মাৎ স কথযামাস, প্ৰাৰ্থনকালে যূযম্ ইত্থং কথযধ্ৱং, হে অস্মাকং স্ৱৰ্গস্থপিতস্তৱ নাম পূজ্যং ভৱতু; তৱ ৰাজৎৱং ভৱতু; স্ৱৰ্গে যথা তথা পৃথিৱ্যামপি তৱেচ্ছযা সৰ্ৱ্ৱং ভৱতু| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 তস্মাৎ স কথযামাস, প্রার্থনকালে যূযম্ ইত্থং কথযধ্ৱং, হে অস্মাকং স্ৱর্গস্থপিতস্তৱ নাম পূজ্যং ভৱতু; তৱ রাজৎৱং ভৱতু; স্ৱর্গে যথা তথা পৃথিৱ্যামপি তৱেচ্ছযা সর্ৱ্ৱং ভৱতু| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 တသ္မာတ် သ ကထယာမာသ, ပြာရ္ထနကာလေ ယူယမ် ဣတ္ထံ ကထယဓွံ, ဟေ အသ္မာကံ သွရ္ဂသ္ထပိတသ္တဝ နာမ ပူဇျံ ဘဝတု; တဝ ရာဇတွံ ဘဝတု; သွရ္ဂေ ယထာ တထာ ပၖထိဝျာမပိ တဝေစ္ဆယာ သရွွံ ဘဝတု၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script2 tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu| अध्यायं द्रष्टव्यम् |
anantaraṁ mayā siṁhāsanāni dr̥ṣṭāni tatra yē janā upāviśan tēbhyō vicārabhārō 'dīyata; anantaraṁ yīśōḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yēṣāṁ śiraśchēdanaṁ kr̥taṁ paśōstadīyapratimāyā vā pūjā yai rna kr̥tā bhālē karē vā kalaṅkō 'pi na dhr̥tastēṣām ātmānō 'pi mayā dr̥ṣṭāḥ, tē prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭēna sārddhaṁ rājatvamakurvvan|