Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tannagarasthān rōgiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmētāñca pracārayiṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তন্নগৰস্থান্ ৰোগিণঃ স্ৱস্থান্ কৰিষ্যথ, ঈশ্ৱৰীযং ৰাজ্যং যুষ্মাকম্ অন্তিকম্ আগমৎ কথামেতাঞ্চ প্ৰচাৰযিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তন্নগরস্থান্ রোগিণঃ স্ৱস্থান্ করিষ্যথ, ঈশ্ৱরীযং রাজ্যং যুষ্মাকম্ অন্তিকম্ আগমৎ কথামেতাঞ্চ প্রচারযিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တန္နဂရသ္ထာန် ရောဂိဏး သွသ္ထာန် ကရိၐျထ, ဤၑွရီယံ ရာဇျံ ယုၐ္မာကမ် အန္တိကမ် အာဂမတ် ကထာမေတာဉ္စ ပြစာရယိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:9
15 अन्तरसन्दर्भाः  

manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|


anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|


punaḥ sō'kathayad īśvararājyaṁ kēna samaṁ? kēna vastunā saha vā tadupamāsyāmi?


ēvamanēkān bhūtāṁśca tyājitavantastathā tailēna marddayitvā bahūn janānarōgānakārṣuḥ|


kintu kimapi puraṁ yuṣmāsu praviṣṭēṣu lōkā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmētāṁ vadiṣyatha,


yuṣmākaṁ nagarīyā yā dhūlyō'smāsu samalagan tā api yuṣmākaṁ prātikūlyēna sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|


aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rōgiṇāmārōgyaṁ karttuñca prēraṇakālē tān jagāda|


tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kōpi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknōti|


yīśuravādīd yathārthataram ahaṁ kathayāmi manujē tōyātmabhyāṁ puna rna jātē sa īśvarasya rājyaṁ pravēṣṭuṁ na śaknōti|


ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta|


nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्