Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kōpi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kōpi pitaraṁ na jānāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 পিত্ৰা সৰ্ৱ্ৱাণি মযি সমৰ্পিতানি পিতৰং ৱিনা কোপি পুত্ৰং ন জানাতি কিঞ্চ পুত্ৰং ৱিনা যস্মৈ জনায পুত্ৰস্তং প্ৰকাশিতৱান্ তঞ্চ ৱিনা কোপি পিতৰং ন জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 পিত্রা সর্ৱ্ৱাণি মযি সমর্পিতানি পিতরং ৱিনা কোপি পুত্রং ন জানাতি কিঞ্চ পুত্রং ৱিনা যস্মৈ জনায পুত্রস্তং প্রকাশিতৱান্ তঞ্চ ৱিনা কোপি পিতরং ন জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ပိတြာ သရွွာဏိ မယိ သမရ္ပိတာနိ ပိတရံ ဝိနာ ကောပိ ပုတြံ န ဇာနာတိ ကိဉ္စ ပုတြံ ဝိနာ ယသ္မဲ ဇနာယ ပုတြသ္တံ ပြကာၑိတဝါန် တဉ္စ ဝိနာ ကောပိ ပိတရံ န ဇာနာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 pitrA sarvvANi mayi samarpitAni pitaraM vinA kOpi putraM na jAnAti kinjca putraM vinA yasmai janAya putrastaM prakAzitavAn tanjca vinA kOpi pitaraM na jAnAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:22
20 अन्तरसन्दर्भाः  

ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi|


pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kōpi putraṁ na jānāti, yān prati putrēṇa pitā prakāśyatē tān vinā putrād anyaḥ kōpi pitaraṁ na jānāti|


yīśustēṣāṁ samīpamāgatya vyāhr̥tavān, svargamēdinyōḥ sarvvādhipatitvabhārō mayyarpita āstē|


kōpi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ krōḍasthō'dvitīyaḥ putrastaṁ prakāśayat|


tathā nijān mēṣānapi jānāmi, mēṣāśca māṁ jānānti, ahañca mēṣārthaṁ prāṇatyāgaṁ karōmi|


yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,


yē mama tē tava yē ca tava tē mama tathā tai rmama mahimā prakāśyatē|


tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān|


yathāhaṁ tēṣu tiṣṭhāmi tathā mayi yēna prēmnā prēmākarōstat tēṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|


ataēva hē pita rjagatyavidyamānē tvayā saha tiṣṭhatō mama yō mahimāsīt samprati tava samīpē māṁ taṁ mahimānaṁ prāpaya|


pitā putrē snēhaṁ kr̥tvā tasya hastē sarvvāṇi samarpitavān|


tataḥ param antō bhaviṣyati tadānīṁ sa sarvvaṁ śāsanam adhipatitvaṁ parākramañca luptvā svapitarīśvarē rājatvaṁ samarpayiṣyati|


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān,


caraṇādhaśca tasyaiva tvayā sarvvaṁ vaśīkr̥taṁ||" tēna sarvvaṁ yasya vaśīkr̥taṁ tasyāvaśībhūtaṁ kimapi nāvaśēṣitaṁ kintvadhunāpi vayaṁ sarvvāṇi tasya vaśībhūtāni na paśyāmaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्