Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 paśyata sarpān vr̥ścikān ripōḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 পশ্যত সৰ্পান্ ৱৃশ্চিকান্ ৰিপোঃ সৰ্ৱ্ৱপৰাক্ৰমাংশ্চ পদতলৈ ৰ্দলযিতুং যুষ্মভ্যং শক্তিং দদামি তস্মাদ্ যুষ্মাকং কাপি হানি ৰ্ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 পশ্যত সর্পান্ ৱৃশ্চিকান্ রিপোঃ সর্ৱ্ৱপরাক্রমাংশ্চ পদতলৈ র্দলযিতুং যুষ্মভ্যং শক্তিং দদামি তস্মাদ্ যুষ্মাকং কাপি হানি র্ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ပၑျတ သရ္ပာန် ဝၖၑ္စိကာန် ရိပေါး သရွွပရာကြမာံၑ္စ ပဒတလဲ ရ္ဒလယိတုံ ယုၐ္မဘျံ ၑက္တိံ ဒဒါမိ တသ္မာဒ် ယုၐ္မာကံ ကာပိ ဟာနိ ရ္န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:19
12 अन्तरसन्दर्भाः  

aparaṁ taiḥ sarpēṣu dhr̥tēṣu prāṇanāśakavastuni pītē ca tēṣāṁ kāpi kṣati rna bhaviṣyati; rōgiṇāṁ gātrēṣu karārpitē tē'rōgā bhaviṣyanti ca|


vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?


kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhyē nikṣipya kāmapi pīḍāṁ nāptavān|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adhō marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭō yuṣmāsu prasādaṁ kriyāt| iti|


yadi kēcit tau hiṁsituṁ cēṣṭantē tarhi tayō rvadanābhyām agni rnirgatya tayōḥ śatrūn bhasmīkariṣyati| yaḥ kaścit tau hiṁsituṁ cēṣṭatē tēnaivamēva vinaṣṭavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्