Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 yō janō yuṣmākaṁ vākyaṁ gr̥hlāti sa mamaiva vākyaṁ gr̥hlāti; kiñca yō janō yuṣmākam avajñāṁ karōti sa mamaivāvajñāṁ karōti; yō janō mamāvajñāṁ karōti ca sa matprērakasyaivāvajñāṁ karōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যো জনো যুষ্মাকং ৱাক্যং গৃহ্লাতি স মমৈৱ ৱাক্যং গৃহ্লাতি; কিঞ্চ যো জনো যুষ্মাকম্ অৱজ্ঞাং কৰোতি স মমৈৱাৱজ্ঞাং কৰোতি; যো জনো মমাৱজ্ঞাং কৰোতি চ স মৎপ্ৰেৰকস্যৈৱাৱজ্ঞাং কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যো জনো যুষ্মাকং ৱাক্যং গৃহ্লাতি স মমৈৱ ৱাক্যং গৃহ্লাতি; কিঞ্চ যো জনো যুষ্মাকম্ অৱজ্ঞাং করোতি স মমৈৱাৱজ্ঞাং করোতি; যো জনো মমাৱজ্ঞাং করোতি চ স মৎপ্রেরকস্যৈৱাৱজ্ঞাং করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယော ဇနော ယုၐ္မာကံ ဝါကျံ ဂၖဟ္လာတိ သ မမဲဝ ဝါကျံ ဂၖဟ္လာတိ; ကိဉ္စ ယော ဇနော ယုၐ္မာကမ် အဝဇ္ဉာံ ကရောတိ သ မမဲဝါဝဇ္ဉာံ ကရောတိ; ယော ဇနော မမာဝဇ္ဉာံ ကရောတိ စ သ မတ္ပြေရကသျဲဝါဝဇ္ဉာံ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:16
17 अन्तरसन्दर्भाः  

yō yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprērakasyātithyaṁ vidadhāti|


yaḥ kaścid ētādr̥śaṁ kṣudrabālakamēkaṁ mama nāmni gr̥hlāti, sa māmēva gr̥hlāti|


yaḥ kaścidīdr̥śasya kasyāpi bālasyātithyaṁ karōti sa mamātithyaṁ karōti; yaḥ kaścinmamātithyaṁ karōti sa kēvalam mamātithyaṁ karōti tanna matprērakasyāpyātithyaṁ karōti|


yō janō mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prērakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyēyaḥ svaṁ sarvvasmāt kṣudraṁ jānītē sa ēva śrēṣṭhō bhaviṣyati|


tadā yīśuruccaiḥkāram akathayad yō janō mayi viśvasiti sa kēvalē mayi viśvasitīti na, sa matprērakē'pi viśvasiti|


yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gr̥hlāti, anyastaṁ dōṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā caramē'nhi taṁ dōṣiṇaṁ kariṣyati|


ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|


sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇē kuta ētādr̥śī kukalpanā tvayā kr̥tā? tvaṁ kēvalamanuṣyasya nikaṭē mr̥ṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭē'pi|


tadānīṁ mama parīkṣakaṁ śārīraklēśaṁ dr̥ṣṭvā yūyaṁ mām avajñāya r̥tīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gr̥hītavantaḥ|


atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्