Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yasmād ētadrūpadaṇḍaprāptayē pūrvvaṁ likhitāḥ kēcijjanā asmān upasr̥ptavantaḥ, tē 'dhārmmikalōkā asmākam īśvarasyānugrahaṁ dhvajīkr̥tya lampaṭatām ācaranti, advitīyō 'dhipati ryō 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যস্মাদ্ এতদ্ৰূপদণ্ডপ্ৰাপ্তযে পূৰ্ৱ্ৱং লিখিতাঃ কেচিজ্জনা অস্মান্ উপসৃপ্তৱন্তঃ, তে ঽধাৰ্ম্মিকলোকা অস্মাকম্ ঈশ্ৱৰস্যানুগ্ৰহং ধ্ৱজীকৃত্য লম্পটতাম্ আচৰন্তি, অদ্ৱিতীযো ঽধিপতি ৰ্যো ঽস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টস্তং নাঙ্গীকুৰ্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যস্মাদ্ এতদ্রূপদণ্ডপ্রাপ্তযে পূর্ৱ্ৱং লিখিতাঃ কেচিজ্জনা অস্মান্ উপসৃপ্তৱন্তঃ, তে ঽধার্ম্মিকলোকা অস্মাকম্ ঈশ্ৱরস্যানুগ্রহং ধ্ৱজীকৃত্য লম্পটতাম্ আচরন্তি, অদ্ৱিতীযো ঽধিপতি র্যো ঽস্মাকং প্রভু র্যীশুখ্রীষ্টস্তং নাঙ্গীকুর্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယသ္မာဒ် ဧတဒြူပဒဏ္ဍပြာပ္တယေ ပူရွွံ လိခိတား ကေစိဇ္ဇနာ အသ္မာန် ဥပသၖပ္တဝန္တး, တေ 'ဓာရ္မ္မိကလောကာ အသ္မာကမ် ဤၑွရသျာနုဂြဟံ ဓွဇီကၖတျ လမ္ပဋတာမ် အာစရန္တိ, အဒွိတီယော 'ဓိပတိ ရျော 'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋသ္တံ နာင်္ဂီကုရွွန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:4
32 अन्तरसन्दर्भाः  

kintu kṣaṇadāyāṁ sakalalōkēṣu suptēṣu tasya ripurāgatya tēṣāṁ gōdhūmabījānāṁ madhyē vanyayavamabījānyuptvā vavrāja|


yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|


tatō barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dr̥ṣṭvā sānandō jātaḥ,


viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|


yataśchalēnāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭēna yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|


hē bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhvē kintu tatsvātantryadvārēṇa śārīrikabhāvō yuṣmān na praviśatu| yūyaṁ prēmnā parasparaṁ paricaryyāṁ kurudhvaṁ|


ataēva mānuṣāṇāṁ cāturītō bhramakadhūrttatāyāśchalācca jātēna sarvvēṇa śikṣāvāyunā vayaṁ yad bālakā iva dōlāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


yadi kaścit svajātīyān lōkān viśēṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭō 'pyadhamaśca bhavati|


yadi vayaṁ tam anaṅgīkurmmastarhi sō 'smānapyanaṅgīkariṣyati|


yatō yē janāḥ pracchannaṁ gēhān praviśanti pāpai rbhāragrastā nānāvidhābhilāṣaiścālitā yāḥ kāminyō


yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|


tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|


dhārmmikēnāpi cēt trāṇam atikr̥cchrēṇa gamyatē| tarhyadhārmmikapāpibhyām āśrayaḥ kutra lapsyatē|


viśēṣatō yē 'mēdhyābhilāṣāt śārīrikasukham anugacchanti kartr̥tvapadāni cāvajānanti tānēva (rōddhuṁ pārayati|) tē duḥsāhasinaḥ pragalbhāśca|


kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ lōṭaṁ rakṣitavān|


kintvadhunā varttamānē ākāśabhūmaṇḍalē tēnaiva vākyēna vahnyarthaṁ guptē vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyatē|


yīśurabhiṣiktastrātēti yō nāṅgīkarōti taṁ vinā kō 'parō 'nr̥tavādī bhavēt? sa ēva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkarōti|


sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvvē jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ tēṣāṁ sarvvēṣāmēva kāraṇāt| tathā tadvaiparītyēnāpyadharmmācāripāpināṁ| uktakaṭhōravākyānāṁ sarvvēṣāmapi kāraṇāt| paramēśēna dōṣitvaṁ tēṣāṁ prakāśayiṣyatē||


phalataḥ śēṣasamayē svēcchātō 'dharmmācāriṇō nindakā upasthāsyantīti|


hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्