Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvvē jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ tēṣāṁ sarvvēṣāmēva kāraṇāt| tathā tadvaiparītyēnāpyadharmmācāripāpināṁ| uktakaṭhōravākyānāṁ sarvvēṣāmapi kāraṇāt| paramēśēna dōṣitvaṁ tēṣāṁ prakāśayiṣyatē||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 सर्व्वान् प्रति विचाराज्ञासाधनायागमिष्यति। तदा चाधार्म्मिकाः सर्व्वे जाता यैरपराधिनः। विधर्म्मकर्म्मणां तेषां सर्व्वेषामेव कारणात्। तथा तद्वैपरीत्येनाप्यधर्म्माचारिपापिनां। उक्तकठोरवाक्यानां सर्व्वेषामपि कारणात्। परमेशेन दोषित्वं तेषां प्रकाशयिष्यते॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 সৰ্ৱ্ৱান্ প্ৰতি ৱিচাৰাজ্ঞাসাধনাযাগমিষ্যতি| তদা চাধাৰ্ম্মিকাঃ সৰ্ৱ্ৱে জাতা যৈৰপৰাধিনঃ| ৱিধৰ্ম্মকৰ্ম্মণাং তেষাং সৰ্ৱ্ৱেষামেৱ কাৰণাৎ| তথা তদ্ৱৈপৰীত্যেনাপ্যধৰ্ম্মাচাৰিপাপিনাং| উক্তকঠোৰৱাক্যানাং সৰ্ৱ্ৱেষামপি কাৰণাৎ| পৰমেশেন দোষিৎৱং তেষাং প্ৰকাশযিষ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 সর্ৱ্ৱান্ প্রতি ৱিচারাজ্ঞাসাধনাযাগমিষ্যতি| তদা চাধার্ম্মিকাঃ সর্ৱ্ৱে জাতা যৈরপরাধিনঃ| ৱিধর্ম্মকর্ম্মণাং তেষাং সর্ৱ্ৱেষামেৱ কারণাৎ| তথা তদ্ৱৈপরীত্যেনাপ্যধর্ম্মাচারিপাপিনাং| উক্তকঠোরৱাক্যানাং সর্ৱ্ৱেষামপি কারণাৎ| পরমেশেন দোষিৎৱং তেষাং প্রকাশযিষ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 သရွွာန် ပြတိ ဝိစာရာဇ္ဉာသာဓနာယာဂမိၐျတိ၊ တဒါ စာဓာရ္မ္မိကား သရွွေ ဇာတာ ယဲရပရာဓိနး၊ ဝိဓရ္မ္မကရ္မ္မဏာံ တေၐာံ သရွွေၐာမေဝ ကာရဏာတ်၊ တထာ တဒွဲပရီတျေနာပျဓရ္မ္မာစာရိပါပိနာံ၊ ဥက္တကဌောရဝါကျာနာံ သရွွေၐာမပိ ကာရဏာတ်၊ ပရမေၑေန ဒေါၐိတွံ တေၐာံ ပြကာၑယိၐျတေ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 sarvvAn prati vicArAjnjAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvvE jAtA yairaparAdhinaH| vidharmmakarmmaNAM tESAM sarvvESAmEva kAraNAt| tathA tadvaiparItyEnApyadharmmAcAripApinAM| uktakaThOravAkyAnAM sarvvESAmapi kAraNAt| paramEzEna dOSitvaM tESAM prakAzayiSyatE||

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:15
35 अन्तरसन्दर्भाः  

sa manuṣyaputraḥ ētasmāt kāraṇāt pitā daṇḍakaraṇādhikāramapi tasmin samarpitavān|


yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|


kintu tvaṁ nijaṁ bhrātaraṁ kutō dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhē sarvvairasmābhirupasthātavyaṁ;


yasmin dinē mayā prakāśitasya susaṁvādasyānusārād īśvarō yīśukhrīṣṭēna mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhr̥tvā vicārayiṣyati tasmin vicāradinē tat prakāśiṣyatē|


tathā svāntaḥkaraṇasya kaṭhōratvāt khēdarāhityāccēśvarasya nyāyyavicāraprakāśanasya krōdhasya ca dinaṁ yāvat kiṁ svārthaṁ kōpaṁ sañcinōṣi?


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


bahiḥsthānāṁ tu vicāra īśvarēṇa kāriṣyatē| atō yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|


aparaṁ sā vyavasthā dhārmmikasya viruddhā na bhavati kintvadhārmmikō 'vādhyō duṣṭaḥ pāpiṣṭhō 'pavitrō 'śuciḥ pitr̥hantā mātr̥hantā narahantā


tē vākkalahakāriṇaḥ svabhāgyanindakāḥ svēcchācāriṇō darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|


anantaraṁ pr̥thivīta udgacchan apara ēkaḥ paśu rmayā dr̥ṣṭaḥ sa mēṣaśāvakavat śr̥ṅgadvayaviśiṣṭa āsīt nāgavaccābhāṣata|


ētat sākṣyaṁ yō dadāti sa ēva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabhō yīśōे, āgamyatāṁ bhavatā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्