Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagatō jyōtiḥsvarūpōsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অহং যাৱৎকালং জগতি তিষ্ঠামি তাৱৎকালং জগতো জ্যোতিঃস্ৱৰূপোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অহং যাৱৎকালং জগতি তিষ্ঠামি তাৱৎকালং জগতো জ্যোতিঃস্ৱরূপোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အဟံ ယာဝတ္ကာလံ ဇဂတိ တိၐ္ဌာမိ တာဝတ္ကာလံ ဇဂတော ဇျောတိးသွရူပေါသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:5
17 अन्तरसन्दर्भाः  

yadētadvacanaṁ yiśayiyabhaviṣyadvādinā prōktaṁ, tat tadā saphalam abhūt|


yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|


yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||


yō janō māṁ pratyēti sa yathāndhakārē na tiṣṭhati tadartham ahaṁ jyōtiḥsvarūpō bhūtvā jagatyasmin avatīrṇavān|


tatō yīśuḥ punarapi lōkēbhya itthaṁ kathayitum ārabhata jagatōhaṁ jyōtiḥsvarūpō yaḥ kaścin matpaścāda gacchati sa timirē na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lōkānāṁ trāṇakāraṇāt| mayānyadēśamadhyē tvaṁ sthāpitō bhūḥ pradīpavat||


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


bhaviṣyadvādigaṇō mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adadurētad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvvēṣāṁ samīpē pramāṇaṁ dattvādya yāvat tiṣṭhāmi|


ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|"


tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्