Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 dinē tiṣṭhati matprērayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyatē tādr̥śī niśāgacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 দিনে তিষ্ঠতি মৎপ্ৰেৰযিতুঃ কৰ্ম্ম মযা কৰ্ত্তৱ্যং যদা কিমপি কৰ্ম্ম ন ক্ৰিযতে তাদৃশী নিশাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 দিনে তিষ্ঠতি মৎপ্রেরযিতুঃ কর্ম্ম মযা কর্ত্তৱ্যং যদা কিমপি কর্ম্ম ন ক্রিযতে তাদৃশী নিশাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဒိနေ တိၐ္ဌတိ မတ္ပြေရယိတုး ကရ္မ္မ မယာ ကရ္တ္တဝျံ ယဒါ ကိမပိ ကရ္မ္မ န ကြိယတေ တာဒၖၑီ နိၑာဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 dinE tiSThati matprErayituH karmma mayA karttavyaM yadA kimapi karmma na kriyatE tAdRzI nizAgacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:4
18 अन्तरसन्दर्भाः  

tē pratyavadan, asmān na kōpi karmamaṇi niyuṁktē| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣētraṁ yāta, tēna yōgyāṁ bhr̥tiṁ lapsyatha|


tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthānē tvamuttiṣṭha|


yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ tēṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha?


yadyahaṁ pituḥ karmma na karōmi tarhi māṁ na pratīta;


tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyōtirāstē, yathā yuṣmān andhakārō nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyōtistiṣṭhati tāvatkālaṁ gacchata; yō janō'ndhakārē gacchati sa kutra yātīti na jānāti|


tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|


yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti|


kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyatē pitā māṁ prēṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kr̥taṁ tattat karmma madarthē pramāṇaṁ dadāti|


tatō yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprērayituḥ samīpaṁ yāsyāmi|


vayaṁ yad apaśyāma yadaśr̥ṇuma ca tanna pracārayiṣyāma ētat kadāpi bhavituṁ na śaknōti|


atō yāvat samayastiṣṭhati tāvat sarvvān prati viśēṣatō viśvāsavēśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|


samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्