Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:39 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

39 paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyēṇa jagadāham āgaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 পশ্চাদ্ যীশুঃ কথিতৱান্ নযনহীনা নযনানি প্ৰাপ্নুৱন্তি নযনৱন্তশ্চান্ধা ভৱন্তীত্যভিপ্ৰাযেণ জগদাহম্ আগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 পশ্চাদ্ যীশুঃ কথিতৱান্ নযনহীনা নযনানি প্রাপ্নুৱন্তি নযনৱন্তশ্চান্ধা ভৱন্তীত্যভিপ্রাযেণ জগদাহম্ আগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ပၑ္စာဒ် ယီၑုး ကထိတဝါန် နယနဟီနာ နယနာနိ ပြာပ္နုဝန္တိ နယနဝန္တၑ္စာန္ဓာ ဘဝန္တီတျဘိပြာယေဏ ဇဂဒါဟမ် အာဂစ္ဆမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyENa jagadAham Agaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:39
34 अन्तरसन्दर्भाः  

ētāni yadyad yuvāṁ śr̥ṇuthaḥ paśyathaśca gatvā tadvārttāṁ yōhanaṁ gadataṁ|


tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|


kintu lōcanē'prasannē tava kr̥tsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataēva yā dīptistvayi vidyatē, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|


paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||


paśyatētthaṁ śēṣīyā lōkā agrā bhaviṣyanti, agrīyā lōkāśca śēṣā bhaviṣyanti|


tataḥ paraṁ śimiyōn tēbhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyēlō vaṁśamadhyē bahūnāṁ pātanāyōtthāpanāya ca tathā virōdhapātraṁ bhavituṁ, bahūnāṁ guptamanōgatānāṁ prakaṭīkaraṇāya bālakōyaṁ niyuktōsti|


ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|


tasmin daṇḍē yīśūrōgiṇō mahāvyādhimatō duṣṭabhūtagrastāṁśca bahūn svasthān kr̥tvā, anēkāndhēbhyaścakṣuṁṣi dattvā pratyuvāca,


adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|


yō janō māṁ pratyēti sa yathāndhakārē na tiṣṭhati tadartham ahaṁ jyōtiḥsvarūpō bhūtvā jagatyasmin avatīrṇavān|


īśvarō jagatō lōkān daṇḍayituṁ svaputraṁ na prēṣya tān paritrātuṁ prēṣitavān|


jagatō madhyē jyōtiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dr̥ṣṭatvāt tē jyōtiṣōpi timirē prīyantē ētadēva daṇḍasya kāraṇāṁ bhavati|


tatō yīśuḥ punarapi lōkēbhya itthaṁ kathayitum ārabhata jagatōhaṁ jyōtiḥsvarūpō yaḥ kaścin matpaścāda gacchati sa timirē na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|


tadā sa ukttavān sa pāpī na vēti nāhaṁ jānē pūrvāmandha āsamaham adhunā paśyāmīti mātraṁ jānāmi|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


vayam ēkēṣāṁ mr̥tyavē mr̥tyugandhā aparēṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvētādr̥śakarmmasādhanē kaḥ samarthō'sti?


ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|"


yatō hētōstē paritrāṇaprāptayē satyadharmmasyānurāgaṁ na gr̥hītavantastasmāt kāraṇād


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


kintu svabhrātaraṁ yō dvēṣṭi sa timirē varttatē timirē carati ca timirēṇa ca tasya nayanē 'ndhīkriyētē tasmāt kka yāmīti sa jñātuṁ na śaknōti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्