Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 tadā tē taṁ tiraskr̥tya vyāharan tvaṁ tasya śiṣyō vayaṁ mūsāḥ śiṣyāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदा ते तं तिरस्कृत्य व्याहरन् त्वं तस्य शिष्यो वयं मूसाः शिष्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা তে তং তিৰস্কৃত্য ৱ্যাহৰন্ ৎৱং তস্য শিষ্যো ৱযং মূসাঃ শিষ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা তে তং তিরস্কৃত্য ৱ্যাহরন্ ৎৱং তস্য শিষ্যো ৱযং মূসাঃ শিষ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ တေ တံ တိရသ္ကၖတျ ဝျာဟရန် တွံ တသျ ၑိၐျော ဝယံ မူသား ၑိၐျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA tE taM tiraskRtya vyAharan tvaM tasya ziSyO vayaM mUsAH ziSyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:28
12 अन्तरसन्दर्भाः  

tadā pānthā nijaśirō lāḍayitvā taṁ nindantō jagaduḥ,


yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|


mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kōpi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kutō yatadhvē?


tē vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścāttē taṁ bahirakurvvan|


paśya tvaṁ svayaṁ yihūdīti vikhyātō vyavasthōpari viśvāsaṁ karōṣi,


karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyatē dūrīkr̥taiḥ sahyatē ninditaiḥ prasādyatē|


lōbhinō madyapā nindakā upadrāviṇō vā ta īśvarasya rājyabhāginō na bhaviṣyanti|


ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्