Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 itthaṁ tēṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt tē punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yō janastava cakṣuṣī prasannē kr̥tavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইত্থং তেষাং পৰস্পৰং ভিন্নৱাক্যৎৱম্ অভৱৎ| পশ্চাৎ তে পুনৰপি তং পূৰ্ৱ্ৱান্ধং মানুষম্ অপ্ৰাক্ষুঃ যো জনস্তৱ চক্ষুষী প্ৰসন্নে কৃতৱান্ তস্মিন্ ৎৱং কিং ৱদসি? স উক্ত্তৱান্ স ভৱিশদ্ৱাদী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইত্থং তেষাং পরস্পরং ভিন্নৱাক্যৎৱম্ অভৱৎ| পশ্চাৎ তে পুনরপি তং পূর্ৱ্ৱান্ধং মানুষম্ অপ্রাক্ষুঃ যো জনস্তৱ চক্ষুষী প্রসন্নে কৃতৱান্ তস্মিন্ ৎৱং কিং ৱদসি? স উক্ত্তৱান্ স ভৱিশদ্ৱাদী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣတ္ထံ တေၐာံ ပရသ္ပရံ ဘိန္နဝါကျတွမ် အဘဝတ်၊ ပၑ္စာတ် တေ ပုနရပိ တံ ပူရွွာန္ဓံ မာနုၐမ် အပြာက္ၐုး ယော ဇနသ္တဝ စက္ၐုၐီ ပြသန္နေ ကၖတဝါန် တသ္မိန် တွံ ကိံ ဝဒသိ? သ ဥက္တ္တဝါန် သ ဘဝိၑဒွါဒီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 itthaM tESAM parasparaM bhinnavAkyatvam abhavat| pazcAt tE punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yO janastava cakSuSI prasannE kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:17
9 अन्तरसन्दर्भाः  

tatra lōkōḥ kathayāmāsuḥ, ēṣa gālīlpradēśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ|


sa papraccha kā ghaṭanāḥ? tadā tau vaktumārēbhātē yīśunāmā yō nāsaratīyō bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākyē karmmaṇi ca śaktimānāsīt


tadā sā mahilā gaditavati hē mahēccha bhavān ēkō bhaviṣyadvādīti buddhaṁ mayā|


aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|


kintu yīśu rviśrāmavārē karddamaṁ kr̥tvā tasya nayanē prasannē'karōd itikāraṇāt katipayaphirūśinō'vadan


phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;


atō hē isrāyēlvaṁśīyalōkāḥ sarvvē kathāyāmētasyām manō nidhaddhvaṁ nāsaratīyō yīśurīśvarasya manōnītaḥ pumān ētad īśvarastatkr̥tairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādēva pratipāditavān iti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्