Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tataḥ paraṁ yīśurgacchan mārgamadhyē janmāndhaṁ naram apaśyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं यीशुर्गच्छन् मार्गमध्ये जन्मान्धं नरम् अपश्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং যীশুৰ্গচ্ছন্ মাৰ্গমধ্যে জন্মান্ধং নৰম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং যীশুর্গচ্ছন্ মার্গমধ্যে জন্মান্ধং নরম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ ယီၑုရ္ဂစ္ဆန် မာရ္ဂမဓျေ ဇန္မာန္ဓံ နရမ် အပၑျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM yIzurgacchan mArgamadhyE janmAndhaM naram apazyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:1
12 अन्तरसन्दर्भाः  

aparaṁ vartmapārśva upaviśantau dvāvandhau tēna mārgēṇa yīśō rgamanaṁ niśamya prōccaiḥ kathayāmāsatuḥ, hē prabhō dāyūdaḥ santāna, āvayō rdayāṁ vidhēhi|


tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā hē dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau prōcairāhūyantau tatpaścād vavrajatuḥ|


tadā sa tatpitaraṁ papraccha, asyēdr̥śī daśā kati dināni bhūtā? tataḥ sōvādīt bālyakālāt|


dvādaśavarṣāṇi pradararōgagrastā nānā vaidyaiścikitsitā sarvvasvaṁ vyayitvāpi svāsthyaṁ na prāptā yā yōṣit sā yīśōḥ paścādāgatya tasya vastragranthiṁ pasparśa|


tadāṣṭātriṁśadvarṣāṇi yāvad rōgagrasta ēkajanastasmin sthānē sthitavān|


tadā tē pāṣāṇān uttōlya tamāhantum udayacchan kintu yīśu rguptō mantirād bahirgatya tēṣāṁ madhyēna prasthitavān|


tataḥ śiṣyāstam apr̥cchan hē gurō narōyaṁ svapāpēna vā svapitrāḥ pāpēnāndhō'jāyata?


tatrōbhayapādayōścalanaśaktihīnō janmārabhya khañjaḥ kadāpi gamanaṁ nākarōt ētādr̥śa ēkō mānuṣō lustrānagara upaviśya paulasya kathāṁ śrutavān|


tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti|


yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ|


tadā tatra pakṣāghātavyādhināṣṭau vatsarān śayyāgatam ainēyanāmānaṁ manuṣyaṁ sākṣat prāpya tamavadat,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्