Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 tatastaiḥ punaḥ punaḥ pr̥ṣṭa utthāya kathitavān yuṣmākaṁ madhyē yō janō niraparādhī saēva prathamam ēnāṁ pāṣāṇēnāhantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततस्तैः पुनः पुनः पृष्ट उत्थाय कथितवान् युष्माकं मध्ये यो जनो निरपराधी सएव प्रथमम् एनां पाषाणेनाहन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততস্তৈঃ পুনঃ পুনঃ পৃষ্ট উত্থায কথিতৱান্ যুষ্মাকং মধ্যে যো জনো নিৰপৰাধী সএৱ প্ৰথমম্ এনাং পাষাণেনাহন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততস্তৈঃ পুনঃ পুনঃ পৃষ্ট উত্থায কথিতৱান্ যুষ্মাকং মধ্যে যো জনো নিরপরাধী সএৱ প্রথমম্ এনাং পাষাণেনাহন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတသ္တဲး ပုနး ပုနး ပၖၐ္ဋ ဥတ္ထာယ ကထိတဝါန် ယုၐ္မာကံ မဓျေ ယော ဇနော နိရပရာဓီ သဧဝ ပြထမမ် ဧနာံ ပါၐာဏေနာဟန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:7
18 अन्तरसन्दर्भाः  

tadā padātayaḥ pratyavadan sa mānava iva kōpi kadāpi nōpādiśat|


tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilōkya pr̥ṣṭavān hē vāmē tavāpavādakāḥ kutra? kōpi tvāṁ kiṁ na daṇḍayati?


paścāt sa punaśca prahvībhūya bhūmau lēkhitum ārabhata|


yuṣmākam ālāpaḥ sarvvadānugrahasūcakō lavaṇēna susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|


tasya dakṣiṇahastē sapta tārā vidyantē vaktrācca tīkṣṇō dvidhāraḥ khaṅgō nirgacchati mukhamaṇḍalañca svatējasā dēdīpyamānasya sūryyasya sadr̥śaṁ|


tasya vaktrād ēkastīkṣaṇaḥ khaṅgō nirgacchati tēna khaṅgēna sarvvajātīyāstēnāghātitavyāḥ sa ca lauhadaṇḍēna tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakōparasōtpādakadrākṣākuṇḍē yadyat tiṣṭhati tat sarvvaṁ sa ēva padābhyāṁ pinaṣṭi|


atō hētōstvaṁ manaḥ parivarttaya na cēdahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgēna taiḥ saha yōtsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्