Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:54 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

54 yīśuḥ pratyavōcad yadyahaṁ svaṁ svayaṁ sammanyē tarhi mama tat sammananaṁ kimapi na kintu mama tātō yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhvē saēva māṁ sammanutē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 यीशुः प्रत्यवोचद् यद्यहं स्वं स्वयं सम्मन्ये तर्हि मम तत् सम्मननं किमपि न किन्तु मम तातो यं यूयं स्वीयम् ईश्वरं भाषध्वे सएव मां सम्मनुते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 যীশুঃ প্ৰত্যৱোচদ্ যদ্যহং স্ৱং স্ৱযং সম্মন্যে তৰ্হি মম তৎ সম্মননং কিমপি ন কিন্তু মম তাতো যং যূযং স্ৱীযম্ ঈশ্ৱৰং ভাষধ্ৱে সএৱ মাং সম্মনুতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 যীশুঃ প্রত্যৱোচদ্ যদ্যহং স্ৱং স্ৱযং সম্মন্যে তর্হি মম তৎ সম্মননং কিমপি ন কিন্তু মম তাতো যং যূযং স্ৱীযম্ ঈশ্ৱরং ভাষধ্ৱে সএৱ মাং সম্মনুতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ယီၑုး ပြတျဝေါစဒ် ယဒျဟံ သွံ သွယံ သမ္မနျေ တရှိ မမ တတ် သမ္မနနံ ကိမပိ န ကိန္တု မမ တာတော ယံ ယူယံ သွီယမ် ဤၑွရံ ဘာၐဓွေ သဧဝ မာံ သမ္မနုတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 yIzuH pratyavOcad yadyahaM svaM svayaM sammanyE tarhi mama tat sammananaM kimapi na kintu mama tAtO yaM yUyaM svIyam IzvaraM bhASadhvE saEva mAM sammanutE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:54
28 अन्तरसन्दर्भाः  

tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|


ataēva hē pita rjagatyavidyamānē tvayā saha tiṣṭhatō mama yō mahimāsīt samprati tava samīpē māṁ taṁ mahimānaṁ prāpaya|


itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|


ahaṁ mānuṣēbhyaḥ satkāraṁ na gr̥hlāmi|


yō janaḥ svataḥ kathayati sa svīyaṁ gauravam īhatē kintu yaḥ prērayitu rgauravam īhatē sa satyavādī tasmin kōpyadharmmō nāsti|


yē tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthē sa idaṁ vākyaṁ vyāhr̥tavān ētatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|


yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ēkaēva pitāsti sa ēvēśvaraḥ


ahaṁ svasukhyātiṁ na cēṣṭē kintu cēṣṭitā vicārayitā cāpara ēka āstē|


yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|


svēna yaḥ praśaṁsyatē sa parīkṣitō nahi kintu prabhunā yaḥ praśaṁsyatē sa ēva parīkṣitaḥ|


tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|


yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|


yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्