Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:49 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

49 tatō yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanyē tasmād yūyaṁ mām apamanyadhvē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 ততো যীশুঃ প্ৰত্যৱাদীৎ নাহং ভূতগ্ৰস্তঃ কিন্তু নিজতাতং সম্মন্যে তস্মাদ্ যূযং মাম্ অপমন্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 ততো যীশুঃ প্রত্যৱাদীৎ নাহং ভূতগ্রস্তঃ কিন্তু নিজতাতং সম্মন্যে তস্মাদ্ যূযং মাম্ অপমন্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 တတော ယီၑုး ပြတျဝါဒီတ် နာဟံ ဘူတဂြသ္တး ကိန္တု နိဇတာတံ သမ္မနျေ တသ္မာဒ် ယူယံ မာမ် အပမနျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 tatO yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanyE tasmAd yUyaM mAm apamanyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:49
16 अन्तरसन्दर्भाः  

tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|


hē pita: svanāmnō mahimānaṁ prakāśaya; tanaiva svanāmnō mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, ēṣā gagaṇīyā vāṇī tasmin samayē'jāyata|


yathā putrēṇa pitu rmahimā prakāśatē tadarthaṁ mama nāma prōcya yat prārthayiṣyadhvē tat saphalaṁ kariṣyāmi|


tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|


tadā lōkā avadan tvaṁ bhūtagrastastvāṁ hantuṁ kō yatatē?


matprērayitā pitā mām ēkākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatōhaṁ tadabhimataṁ karmma sadā karōmi|


kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


puruṣasya dīrghakēśatvaṁ tasya lajjājanakaṁ, kintu yōṣitō dīrghakēśatvaṁ tasyā gauravajanakaṁ


yad upyatē tat tucchaṁ yaccōtthāsyati tad gauravānvitaṁ; yad upyatē tannirbbalaṁ yaccōtthāsyati tat śaktiyuktaṁ|


ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्