Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 tadā yīśustān avōcat mama samaya idānīṁ nōpatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तदा यीशुस्तान् अवोचत् मम समय इदानीं नोपतिष्ठति किन्तु युष्माकं समयः सततम् उपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তদা যীশুস্তান্ অৱোচৎ মম সময ইদানীং নোপতিষ্ঠতি কিন্তু যুষ্মাকং সমযঃ সততম্ উপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তদা যীশুস্তান্ অৱোচৎ মম সময ইদানীং নোপতিষ্ঠতি কিন্তু যুষ্মাকং সমযঃ সততম্ উপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တဒါ ယီၑုသ္တာန် အဝေါစတ် မမ သမယ ဣဒါနီံ နောပတိၐ္ဌတိ ကိန္တု ယုၐ္မာကံ သမယး သတတမ် ဥပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tadA yIzustAn avOcat mama samaya idAnIM nOpatiSThati kintu yuSmAkaM samayaH satatam upatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:6
10 अन्तरसन्दर्भाः  

tadā sa gaditavān, madhyēnagaramamukapuṁsaḥ samīpaṁ vrajitvā vadata, guru rgaditavān, matkālaḥ savidhaḥ, saha śiṣyaistvadālayē nistāramahabhōjyaṁ bhōkṣyē|


nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|


tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|


tadā sa tāmavōcat hē nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nōpatiṣṭhati|


tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati|


ataēva yūyam utsavē'smin yāta nāham idānīm asminnutsavē yāmi yatō mama samaya idānīṁ na sampūrṇaḥ|


yīśu rmandira upadiśya bhaṇḍāgārē kathā ētā akathayat tathāpi taṁ prati kōpi karaṁ nōdatōlayat|


tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्