Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:48 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

48 adhipatīnāṁ phirūśināñca kōpi kiṁ tasmin vyaśvasīt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 अधिपतीनां फिरूशिनाञ्च कोपि किं तस्मिन् व्यश्वसीत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 অধিপতীনাং ফিৰূশিনাঞ্চ কোপি কিং তস্মিন্ ৱ্যশ্ৱসীৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 অধিপতীনাং ফিরূশিনাঞ্চ কোপি কিং তস্মিন্ ৱ্যশ্ৱসীৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 အဓိပတီနာံ ဖိရူၑိနာဉ္စ ကောပိ ကိံ တသ္မိန် ဝျၑွသီတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 adhipatInAM phirUzinAnjca kOpi kiM tasmin vyazvasIt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:48
12 अन्तरसन्दर्भाः  

ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi|


paścāt pīlātaḥ pradhānayājakān śāsakān lōkāṁśca yugapadāhūya babhāṣē,


tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagr̥hād dūrīkurvvantīti bhayāt tē taṁ na svīkr̥tavantaḥ|


nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ


kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyētē ayamēvābhiṣikttō bhavatīti niścitaṁ kimadhipatayō jānanti?


yē śāstraṁ na jānanti ta imē'dhamalōkāēva śāpagrastāḥ|


tadā nikadīmanāmā tēṣāmēkō yaḥ kṣaṇadāyāṁ yīśōḥ sannidhim agāt sa ukttavān


aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan|


jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi?


ihalōkasyādhipatīnāṁ kēnāpi tat jñānaṁ na labdhaṁ, labdhē sati tē prabhāvaviśiṣṭaṁ prabhuṁ kruśē nāhaniṣyan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्