Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 tadā yihūdīyāḥ parasparaṁ vakttumārēbhirē asyōddēśaṁ na prāpsyāma ētādr̥śaṁ kiṁ sthānaṁ yāsyati? bhinnadēśē vikīrṇānāṁ yihūdīyānāṁ sannidhim ēṣa gatvā tān upadēkṣyati kiṁ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तदा यिहूदीयाः परस्परं वक्त्तुमारेभिरे अस्योद्देशं न प्राप्स्याम एतादृशं किं स्थानं यास्यति? भिन्नदेशे विकीर्णानां यिहूदीयानां सन्निधिम् एष गत्वा तान् उपदेक्ष्यति किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা যিহূদীযাঃ পৰস্পৰং ৱক্ত্তুমাৰেভিৰে অস্যোদ্দেশং ন প্ৰাপ্স্যাম এতাদৃশং কিং স্থানং যাস্যতি? ভিন্নদেশে ৱিকীৰ্ণানাং যিহূদীযানাং সন্নিধিম্ এষ গৎৱা তান্ উপদেক্ষ্যতি কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা যিহূদীযাঃ পরস্পরং ৱক্ত্তুমারেভিরে অস্যোদ্দেশং ন প্রাপ্স্যাম এতাদৃশং কিং স্থানং যাস্যতি? ভিন্নদেশে ৱিকীর্ণানাং যিহূদীযানাং সন্নিধিম্ এষ গৎৱা তান্ উপদেক্ষ্যতি কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ ယိဟူဒီယား ပရသ္ပရံ ဝက္တ္တုမာရေဘိရေ အသျောဒ္ဒေၑံ န ပြာပ္သျာမ ဧတာဒၖၑံ ကိံ သ္ထာနံ ယာသျတိ? ဘိန္နဒေၑေ ဝိကီရ္ဏာနာံ ယိဟူဒီယာနာံ သန္နိဓိမ် ဧၐ ဂတွာ တာန် ဥပဒေက္ၐျတိ ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:35
29 अन्तरसन्दर्भाः  

yānyētāni vacanāni yiśayiyabhaviṣyadvādinā prōktānyāsan, tāni saphalānyabhavan|


yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||


bhajanaṁ karttum utsavāgatānāṁ lōkānāṁ katipayā janā anyadēśīyā āsan ,


tataḥ paraṁ yihūdīyalōkāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradēśē paryyaṭituṁ nēcchan gālīl pradēśē paryyaṭituṁ prārabhata|


tadā yihūdīyāḥ prāvōcan kimayam ātmaghātaṁ kariṣyati? yatō yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|


kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|


aparaṁ tēṣāṁ kuprīyāḥ kurīnīyāśca kiyantō janā āntiyakhiyānagaraṁ gatvā yūnānīyalōkānāṁ samīpēpi prabhōryīśōḥ kathāṁ prācārayan|


tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēेśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau|


tasmāt tēṣāṁ katipayajanā anyadēśīyā bahavō bhaktalōkā bahyaḥ pradhānanāryyaśca viśvasya paulasīlayōḥ paścādgāminō jātāḥ|


paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān|


śiśūnāṁ tvakchēdanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadēśanivāsinō yihūdīyalōkān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|


tataḥ sō'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadēśīyānāṁ samīpaṁ prēṣayiṣyē|


yataḥ khrīṣṭasya susaṁvādō mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyēbhyō 'nyajātīyān yāvat sarvvajātīyānāṁ madhyē yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|


sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|


tadghōṣayitā dūtō viśvāsē satyadharmmē ca bhinnajātīyānām upadēśakaścāhaṁ nyayūjyē, ētadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānr̥taṁ kathayāmi|


tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|


īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|


panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्