Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:33 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

33 tatō yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprērayituḥ samīpaṁ yāsyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততো যীশুৰৱদদ্ অহম্ অল্পদিনানি যুষ্মাভিঃ সাৰ্দ্ধং স্থিৎৱা মৎপ্ৰেৰযিতুঃ সমীপং যাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততো যীশুরৱদদ্ অহম্ অল্পদিনানি যুষ্মাভিঃ সার্দ্ধং স্থিৎৱা মৎপ্রেরযিতুঃ সমীপং যাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတော ယီၑုရဝဒဒ် အဟမ် အလ္ပဒိနာနိ ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထိတွာ မတ္ပြေရယိတုး သမီပံ ယာသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tatO yIzuravadad aham alpadinAni yuSmAbhiH sArddhaM sthitvA matprErayituH samIpaM yAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:33
16 अन्तरसन्दर्भाः  

atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|


nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|


yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,


hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|


ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō mayi viśvasiti sōhamiva karmmāṇi kariṣyati varaṁ tatōpi mahākarmmāṇi kariṣyati yatō hētōrahaṁ pituḥ samīpaṁ gacchāmi|


kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha;ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|


ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayōktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyaprēṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yatō mama pitā mattōpi mahān|


yuṣmākam adr̥śyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇyē prabōdhaṁ janayiṣyati|


pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


sāmprataṁ svasya prērayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmētāṁ yuṣmākaṁ kōpi māṁ na pr̥cchati|


sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|


kintvadhunā tava sannidhiṁ gacchāmi mayā yathā tēṣāṁ sampūrṇānandō bhavati tadarthamahaṁ jagati tiṣṭhan ētāḥ kathā akathayam|


tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpē ūrddhvagamanaṁ na karōmi kintu yō mama yuṣmākañca pitā mama yuṣmākañcēśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatōsmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātr̥gaṇaṁ jñāpaya|


dinē tiṣṭhati matprērayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyatē tādr̥śī niśāgacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्