Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাদ্ যিহূদীযাস্তং ধৰ্ত্তুম্ উদ্যতাস্তথাপি কোপি তস্য গাত্ৰে হস্তং নাৰ্পযদ্ যতো হেতোস্তদা তস্য সমযো নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাদ্ যিহূদীযাস্তং ধর্ত্তুম্ উদ্যতাস্তথাপি কোপি তস্য গাত্রে হস্তং নার্পযদ্ যতো হেতোস্তদা তস্য সমযো নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာဒ် ယိဟူဒီယာသ္တံ ဓရ္တ္တုမ် ဥဒျတာသ္တထာပိ ကောပိ တသျ ဂါတြေ ဟသ္တံ နာရ္ပယဒ် ယတော ဟေတောသ္တဒါ တသျ သမယော နောပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:30
22 अन्तरसन्दर्भाः  

tadā phirūśinō bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyēna cakruḥ|


kintu lōkēbhyō bibhyuḥ, yatō lōkaiḥ sa bhaviṣyadvādītyajñāyi|


imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathōेpāyaṁ mr̥gayāmāsuḥ, kintu tasyōpadēśāt sarvvē lōkā vismayaṁ gatā atastē tasmād bibhyuḥ|


sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|


tatō yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatōlayan|


tadā tē punarapi taṁ dharttum acēṣṭanta kintu sa tēṣāṁ karēbhyō nistīryya


sa ca kutrāsti yadyētat kaścid vētti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|


mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kōpi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kutō yatadhvē?


tataḥ paraṁ lōkāstasmin itthaṁ vivadantē phirūśinaḥ pradhānayājakāñcēti śrutavantastaṁ dhr̥tvā nētuṁ padātigaṇaṁ prēṣayāmāsuḥ|


tadā yīśustān avōcat mama samaya idānīṁ nōpatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|


ataēva yūyam utsavē'smin yāta nāham idānīm asminnutsavē yāmi yatō mama samaya idānīṁ na sampūrṇaḥ|


yīśu rmandira upadiśya bhaṇḍāgārē kathā ētā akathayat tathāpi taṁ prati kōpi karaṁ nōdatōlayat|


yuyam ibrāhīmō vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇēṣu sthānaṁ na prāpnuvanti tasmāddhētō rmāṁ hantum īhadhvē|


tadā tē pāṣāṇān uttōlya tamāhantum udayacchan kintu yīśu rguptō mantirād bahirgatya tēṣāṁ madhyēna prasthitavān|


dinē tiṣṭhati matprērayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyatē tādr̥śī niśāgacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्