Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tasya bhrātarastam avadan yāni karmmāṇi tvayā kriyantē tāni yathā tava śiṣyāḥ paśyanti tadarthaṁ tvamitaḥ sthānād yihūdīyadēśaṁ vraja|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্য ভ্ৰাতৰস্তম্ অৱদন্ যানি কৰ্ম্মাণি ৎৱযা ক্ৰিযন্তে তানি যথা তৱ শিষ্যাঃ পশ্যন্তি তদৰ্থং ৎৱমিতঃ স্থানাদ্ যিহূদীযদেশং ৱ্ৰজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্য ভ্রাতরস্তম্ অৱদন্ যানি কর্ম্মাণি ৎৱযা ক্রিযন্তে তানি যথা তৱ শিষ্যাঃ পশ্যন্তি তদর্থং ৎৱমিতঃ স্থানাদ্ যিহূদীযদেশং ৱ্রজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသျ ဘြာတရသ္တမ် အဝဒန် ယာနိ ကရ္မ္မာဏိ တွယာ ကြိယန္တေ တာနိ ယထာ တဝ ၑိၐျား ပၑျန္တိ တဒရ္ထံ တွမိတး သ္ထာနာဒ် ယိဟူဒီယဒေၑံ ဝြဇ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:3
17 अन्तरसन्दर्भाः  

mānavēbhya ētāsāṁ kathanāṁ kathanakālē tasya mātā sahajāśca tēna sākaṁ kāñcit kathāṁ kathayituṁ vāñchantō bahirēva sthitavantaḥ|


tatastasya suhr̥llōkā imāṁ vārttāṁ prāpya sa hatajñānōbhūd iti kathāṁ kathayitvā taṁ dhr̥tvānētuṁ gatāḥ|


atha tasya mātā bhrātr̥gaṇaścāgatya bahistiṣṭhanatō lōkān prēṣya tamāhūtavantaḥ|


aparañca yīśō rmātā bhrātaraśca tasya samīpaṁ jigamiṣavaḥ


kintu janatāsambādhāt tatsannidhiṁ prāptuṁ na śēkuḥ| tatpaścāt tava mātā bhrātaraśca tvāṁ sākṣāt cikīrṣantō bahistiṣṭhanatīti vārttāyāṁ tasmai kathitāyāṁ


tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|


tadētthaṁ śrutvā tasya śiṣyāṇām anēkē parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdr̥śaṁ kaḥ śrōtuṁ śakruyāt?


tatkālē'nēkē śiṣyā vyāghuṭya tēna sārddhaṁ puna rnāgacchan|


kintu tasya bhrātr̥ṣu tatra prasthitēṣu satsu sō'prakaṭa utsavam agacchat|


yaḥ kaścit svayaṁ pracikāśiṣati sa kadāpi guptaṁ karmma na karōti yadīdr̥śaṁ karmma karōṣi tarhi jagati nijaṁ paricāyaya|


tadā pitara ēkādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllōkān uccaiḥkāram avadat, hē yihūdīyā hē yirūśālamnivāsinaḥ sarvvē, avadhānaṁ kr̥tvā madīyavākyaṁ budhyadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्