Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 yō janō nidēśaṁ tasya grahīṣyati mamōpadēśō mattō bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যো জনো নিদেশং তস্য গ্ৰহীষ্যতি মমোপদেশো মত্তো ভৱতি কিম্ ঈশ্ৱৰাদ্ ভৱতি স গনস্তজ্জ্ঞাতুং শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যো জনো নিদেশং তস্য গ্রহীষ্যতি মমোপদেশো মত্তো ভৱতি কিম্ ঈশ্ৱরাদ্ ভৱতি স গনস্তজ্জ্ঞাতুং শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယော ဇနော နိဒေၑံ တသျ ဂြဟီၐျတိ မမောပဒေၑော မတ္တော ဘဝတိ ကိမ် ဤၑွရာဒ် ဘဝတိ သ ဂနသ္တဇ္ဇ္ဉာတုံ ၑက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:17
25 अन्तरसन्दर्भाः  

lōcanaṁ dēhasya pradīpakaṁ, tasmāt yadi tava lōcanaṁ prasannaṁ bhavati, tarhi tava kr̥tsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|


kintu yē śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gr̥hlanti dhairyyam avalambya phalānyutpādayanti ca ta ēvōttamamr̥tsvarūpāḥ|


kintu yaḥ satkarmma karōti tasya sarvvāṇi karmmāṇīśvarēṇa kr̥tānīti sathā prakāśatē tadabhiprāyēṇa sa jyōtiṣaḥ sannidhim āyāti|


yūyaṁ mama vākyamidaṁ na budhyadhvē kutaḥ? yatō yūyaṁ mamōpadēśaṁ sōḍhuṁ na śaknutha|


yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca|


yaḥ kaścana īśvarīyō lōkaḥ sa īśvarīyakathāyāṁ manō nidhattē yūyam īśvarīyalōkā na bhavatha tannidānāt tatra na manāṁsi nidhadvē|


tatrasthā lōkāḥ thiṣalanīkīsthalōkēbhyō mahātmāna āsan yata itthaṁ bhavati na vēti jñātuṁ dinē dinē dharmmagranthasyālōcanāṁ kr̥tvā svairaṁ kathām agr̥hlan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्