Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tatō lōkānāṁ madhyē tasmin nānāvidhā vivādā bhavitum ārabdhavantaḥ| kēcid avōcan sa uttamaḥ puruṣaḥ kēcid avōcan na tathā varaṁ lōkānāṁ bhramaṁ janayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততো লোকানাং মধ্যে তস্মিন্ নানাৱিধা ৱিৱাদা ভৱিতুম্ আৰব্ধৱন্তঃ| কেচিদ্ অৱোচন্ স উত্তমঃ পুৰুষঃ কেচিদ্ অৱোচন্ ন তথা ৱৰং লোকানাং ভ্ৰমং জনযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততো লোকানাং মধ্যে তস্মিন্ নানাৱিধা ৱিৱাদা ভৱিতুম্ আরব্ধৱন্তঃ| কেচিদ্ অৱোচন্ স উত্তমঃ পুরুষঃ কেচিদ্ অৱোচন্ ন তথা ৱরং লোকানাং ভ্রমং জনযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတော လောကာနာံ မဓျေ တသ္မိန် နာနာဝိဓာ ဝိဝါဒါ ဘဝိတုမ် အာရဗ္ဓဝန္တး၊ ကေစိဒ် အဝေါစန် သ ဥတ္တမး ပုရုၐး ကေစိဒ် အဝေါစန် န တထာ ဝရံ လောကာနာံ ဘြမံ ဇနယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tatO lOkAnAM madhyE tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kEcid avOcan sa uttamaH puruSaH kEcid avOcan na tathA varaM lOkAnAM bhramaM janayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:12
20 अन्तरसन्दर्भाः  

yadi śiṣyō nijagurō rdāsaśca svaprabhōḥ samānō bhavati tarhi tad yathēṣṭaṁ| cēttairgr̥hapatirbhūtarāja ucyatē, tarhi parivārāḥ kiṁ tathā na vakṣyantē?


kintu lōkēbhyō bibhyuḥ, yatō lōkaiḥ sa bhaviṣyadvādītyajñāyi|


hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ;


yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|


tadaitā ghaṭanā dr̥ṣṭvā śatasēnāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|


tadā yihūdīyānāṁ mantraṇāṁ kriyāñcāsammanyamāna īśvarasya rājatvam apēkṣamāṇō


tadvat sādhulōkō'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karōti, duṣṭō lōkaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yatō'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|


tasmāt sarvvē lōkāḥ śaśaṅkirē; ēkō mahābhaviṣyadvādī madhyē'smākam samudait, īśvaraśca svalōkānanvagr̥hlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|


aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|


tataḥ paraṁ lōkāstasmin itthaṁ vivadantē phirūśinaḥ pradhānayājakāñcēti śrutavantastaṁ dhr̥tvā nētuṁ padātigaṇaṁ prēṣayāmāsuḥ|


tataḥ phirūśinaḥ prāvōcan yūyamapi kimabhrāmiṣṭa?


tatastē vyāharan tvamapi kiṁ gālīlīyalōkaḥ? vivicya paśya galīli kōpi bhaviṣyadvādī nōtpadyatē|


sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyatē| tatōnyē kēcit pratyavadan pāpī pumān kim ētādr̥śam āścaryyaṁ karmma karttuṁ śaknōti?


sa svayaṁ sādhu rviśvāsēna pavitrēṇātmanā ca paripūrṇaḥ san ganōniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tēna prabhōḥ śiṣyā anēkē babhūvuḥ|


hitakāriṇō janasya kr̥tē kōpi praṇān tyaktuṁ sāhasaṁ karttuṁ śaknōti, kintu dhārmmikasya kr̥tē prāyēṇa kōpi prāṇān na tyajati|


yūyaṁ kalahavivādarvijatam ācāraṁ kurvvantō'nindanīyā akuṭilā


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्