Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tataḥ paraṁ yihūdīyalōkāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradēśē paryyaṭituṁ nēcchan gālīl pradēśē paryyaṭituṁ prārabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং যিহূদীযলোকাস্তং হন্তুং সমৈহন্ত তস্মাদ্ যীশু ৰ্যিহূদাপ্ৰদেশে পৰ্য্যটিতুং নেচ্ছন্ গালীল্ প্ৰদেশে পৰ্য্যটিতুং প্ৰাৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং যিহূদীযলোকাস্তং হন্তুং সমৈহন্ত তস্মাদ্ যীশু র্যিহূদাপ্রদেশে পর্য্যটিতুং নেচ্ছন্ গালীল্ প্রদেশে পর্য্যটিতুং প্রারভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ ယိဟူဒီယလောကာသ္တံ ဟန္တုံ သမဲဟန္တ တသ္မာဒ် ယီၑု ရျိဟူဒါပြဒေၑေ ပရျျဋိတုံ နေစ္ဆန် ဂါလီလ် ပြဒေၑေ ပရျျဋိတုံ ပြာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:1
19 अन्तरसन्दर्भाः  

tai ryadā yūyamēkapurē tāḍiṣyadhvē, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasutō naiti tāvad isrāyēldēśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|


kintu tē kr̥ṣīvalāḥ sutaṁ vīkṣya parasparam iti mantrayitum ārēbhirē, ayamuttarādhikārī vayamēnaṁ nihatyāsyādhikāraṁ svavaśīkariṣyāmaḥ|


imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathōेpāyaṁ mr̥gayāmāsuḥ, kintu tasyōpadēśāt sarvvē lōkā vismayaṁ gatā atastē tasmād bibhyuḥ|


tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ,


yihūdīyadēśaṁ vihāya puna rgālīlam āgat|


yihūdīyadēśād āgatya gālīli yīśurētad dvitīyam āścaryyakarmmākarōt|


tataḥ paraṁ yīśu rgālīl pradēśīyasya tiviriyānāmnaḥ sindhōḥ pāraṁ gatavān|


anantaram utsavam upasthitā yihūdīyāstaṁ mr̥gayitvāpr̥cchan sa kutra?


kintu yihūdīyānāṁ bhayāt kōpi tasya pakṣē spaṣṭaṁ nākathayat|


mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kōpi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kutō yatadhvē?


tadā yirūśālam nivāsinaḥ katipayajanā akathayan imē yaṁ hantuṁ cēṣṭantē sa ēvāyaṁ kiṁ na?


tadā yihūdīyāḥ parasparaṁ vakttumārēbhirē asyōddēśaṁ na prāpsyāma ētādr̥śaṁ kiṁ sthānaṁ yāsyati? bhinnadēśē vikīrṇānāṁ yihūdīyānāṁ sannidhim ēṣa gatvā tān upadēkṣyati kiṁ?


yuyam ibrāhīmō vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇēṣu sthānaṁ na prāpnuvanti tasmāddhētō rmāṁ hantum īhadhvē|


īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yōhaṁ taṁ māṁ hantuṁ cēṣṭadhvē ibrāhīm ētādr̥śaṁ karmma na cakāra|


phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्