Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:63 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

63 ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

63 आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

63 আত্মৈৱ জীৱনদাযকঃ ৱপু ৰ্নিষ্ফলং যুষ্মভ্যমহং যানি ৱচাংসি কথযামি তান্যাত্মা জীৱনঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

63 আত্মৈৱ জীৱনদাযকঃ ৱপু র্নিষ্ফলং যুষ্মভ্যমহং যানি ৱচাংসি কথযামি তান্যাত্মা জীৱনঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

63 အာတ္မဲဝ ဇီဝနဒါယကး ဝပု ရ္နိၐ္ဖလံ ယုၐ္မဘျမဟံ ယာနိ ဝစာံသိ ကထယာမိ တာနျာတ္မာ ဇီဝနဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

63 Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:63
31 अन्तरसन्दर्भाः  

vastutastu pitā yathā pramitān utthāpya sajivān karōti tadvat putrōpi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karōti|


tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ?


yūyaṁ gatvā mandirē daṇḍāyamānāḥ santō lōkān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|


ataēva śravaṇād viśvāsa aiśvaravākyapracārāt śravaṇañca bhavati|


yadi vyavasthāṁ pālayasi tarhi tava tvakchēdakriyā saphalā bhavati; yati vyavasthāṁ laṅghasē tarhi tava tvakchēdō'tvakchēdō bhaviṣyati|


jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|


tatra likhitamāstē yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|


yadi vayam ātmanā jīvāmastarhyātmikācārō'smābhiḥ karttavyaḥ,


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu navīnā sr̥ṣṭirēva guṇayuktā|


yasmin samayē yūyam asmākaṁ mukhād īśvarēṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samayē tat mānuṣāṇāṁ vākyaṁ na mattvēśvarasya vākyaṁ mattvā gr̥hītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhyē tasya guṇaḥ prakāśatē ca|


yataḥ śārīrikō yatnaḥ svalpaphaladō bhavati kintvīśvarabhaktiraihikapāratrikajīvanayōḥ pratijñāyuktā satī sarvvatra phaladā bhavati|


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yatō'nugrahēṇāntaḥkaraṇasya susthirībhavanaṁ kṣēmaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnōpakr̥tāḥ|


īśvarasya vādō'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmanō rgranthimajjayōśca paribhēdāya vicchēdakārī manasaśca saṅkalpānām abhiprētānāñca vicārakaḥ|


tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|


yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्