Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:62 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

62 yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

62 यदि मनुजसुतं पूर्व्ववासस्थानम् ऊर्द्व्वं गच्छन्तं पश्यथ तर्हि किं भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

62 যদি মনুজসুতং পূৰ্ৱ্ৱৱাসস্থানম্ ঊৰ্দ্ৱ্ৱং গচ্ছন্তং পশ্যথ তৰ্হি কিং ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

62 যদি মনুজসুতং পূর্ৱ্ৱৱাসস্থানম্ ঊর্দ্ৱ্ৱং গচ্ছন্তং পশ্যথ তর্হি কিং ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

62 ယဒိ မနုဇသုတံ ပူရွွဝါသသ္ထာနမ် ဦရ္ဒွွံ ဂစ္ဆန္တံ ပၑျထ တရှိ ကိံ ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

62 yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gacchantaM pazyatha tarhi kiM bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:62
13 अन्तरसन्दर्भाः  

tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|


atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|


āśiṣaṁ vadannēva ca tēbhyaḥ pr̥thag bhūtvā svargāya nītō'bhavat|


pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|


yaḥ svargē'sti yaṁ ca svargād avārōhat taṁ mānavatanayaṁ vinā kōpi svargaṁ nārōhat|


kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|


yūṣaphaḥ putrō yīśu ryasya mātāpitarau vayaṁ jānīma ēṣa kiṁ saēva na? tarhi svargād avārōham iti vākyaṁ kathaṁ vaktti?


tadā yīśustān āvōcad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣē yuṣmābhi rna bhukttē tasya rudhirē ca na pītē jīvanēna sārddhaṁ yuṣmākaṁ sambandhō nāsti|


iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|


yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्