Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:55 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

55 yatō madīyamāmiṣaṁ paramaṁ bhakṣyaṁ tathā madīyaṁ śōṇitaṁ paramaṁ pēyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

55 यतो मदीयमामिषं परमं भक्ष्यं तथा मदीयं शोणितं परमं पेयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 যতো মদীযমামিষং পৰমং ভক্ষ্যং তথা মদীযং শোণিতং পৰমং পেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 যতো মদীযমামিষং পরমং ভক্ষ্যং তথা মদীযং শোণিতং পরমং পেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 ယတော မဒီယမာမိၐံ ပရမံ ဘက္ၐျံ တထာ မဒီယံ ၑောဏိတံ ပရမံ ပေယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 yatO madIyamAmiSaM paramaM bhakSyaM tathA madIyaM zONitaM paramaM pEyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:55
11 अन्तरसन्दर्भाः  

aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dr̥ṣṭvā vyāhr̥tavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyēllōkaḥ|


jagatyāgatya yaḥ sarvvamanujēbhyō dīptiṁ dadāti tadēva satyajyōtiḥ|


ahaṁ satyadrākṣālatāsvarūpō mama pitā tūdyānaparicārakasvarūpañca|


tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|


yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi|


yō janō madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|


yē yihūdīyā vyaśvasan yīśustēbhyō'kathayat


ataḥ putrō yadi yuṣmān mōcayati tarhi nitāntamēva mukttā bhaviṣyatha|


yacca dūṣyaṁ na manujaiḥ kintvīśvarēṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sēvakaḥ sa bhavati|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्