Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যীশুৰৱদদ্ অহমেৱ জীৱনৰূপং ভক্ষ্যং যো জনো মম সন্নিধিম্ আগচ্ছতি স জাতু ক্ষুধাৰ্ত্তো ন ভৱিষ্যতি, তথা যো জনো মাং প্ৰত্যেতি স জাতু তৃষাৰ্ত্তো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যীশুরৱদদ্ অহমেৱ জীৱনরূপং ভক্ষ্যং যো জনো মম সন্নিধিম্ আগচ্ছতি স জাতু ক্ষুধার্ত্তো ন ভৱিষ্যতি, তথা যো জনো মাং প্রত্যেতি স জাতু তৃষার্ত্তো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယီၑုရဝဒဒ် အဟမေဝ ဇီဝနရူပံ ဘက္ၐျံ ယော ဇနော မမ သန္နိဓိမ် အာဂစ္ဆတိ သ ဇာတု က္ၐုဓာရ္တ္တော န ဘဝိၐျတိ, တထာ ယော ဇနော မာံ ပြတျေတိ သ ဇာတု တၖၐာရ္တ္တော န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mama sannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yO janO mAM pratyEti sa jAtu tRSArttO na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:35
17 अन्तरसन्दर्भाः  

hē pariśrāntā bhārākrāntāśca lōkā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi|


iha hasantō yūyaṁ vata yuṣmābhiḥ śōcitavyaṁ rōditavyañca|


tadā sā vanitākathayat hē mahēccha tarhi mama punaḥ pīpāsā yathā na jāyatē tōyōttōlanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattōyaṁ dēhī|


tathāpi yūyaṁ paramāyuḥprāptayē mama saṁnidhim na jigamiṣatha|


pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|


tadā svargād yad bhakṣyam avārōhat tad bhakṣyam ahamēva yihūdīyalōkāstasyaitad vākyē vivadamānā vakttumārēbhirē


aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kōpi mamāntikam āgantuṁ na śaknōti|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|


tēṣāṁ kṣudhā pipāsā vā puna rna bhaviṣyati raudraṁ kōpyuttāpō vā tēṣu na nipatiṣyati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्