Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ক্ষযণীযভক্ষ্যাৰ্থং মা শ্ৰামিষ্ট কিন্ত্ৱন্তাযুৰ্ভক্ষ্যাৰ্থং শ্ৰাম্যত, তস্মাৎ তাদৃশং ভক্ষ্যং মনুজপুত্ৰো যুষ্মাভ্যং দাস্যতি; তস্মিন্ তাত ঈশ্ৱৰঃ প্ৰমাণং প্ৰাদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ক্ষযণীযভক্ষ্যার্থং মা শ্রামিষ্ট কিন্ত্ৱন্তাযুর্ভক্ষ্যার্থং শ্রাম্যত, তস্মাৎ তাদৃশং ভক্ষ্যং মনুজপুত্রো যুষ্মাভ্যং দাস্যতি; তস্মিন্ তাত ঈশ্ৱরঃ প্রমাণং প্রাদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 က္ၐယဏီယဘက္ၐျာရ္ထံ မာ ၑြာမိၐ္ဋ ကိန္တွန္တာယုရ္ဘက္ၐျာရ္ထံ ၑြာမျတ, တသ္မာတ် တာဒၖၑံ ဘက္ၐျံ မနုဇပုတြော ယုၐ္မာဘျံ ဒါသျတိ; တသ္မိန် တာတ ဤၑွရး ပြမာဏံ ပြာဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:27
69 अन्तरसन्दर्भाः  

ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|


paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti|


aparam ēṣa mama priyaḥ putra ētasminnēva mama mahāsantōṣa ētādr̥śī vyōmajā vāg babhūva|


aparaṁ yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ śaknuvanti, tādr̥śyāṁ mēdinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|


tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|


tvaṁ mama priyaḥ putrastvayyēva mamamahāsantōṣa iyamākāśīyā vāṇī babhūva|


ētarhi payōdastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi nivēśayatēti nabhōvāṇī tanmēdyānniryayau|


tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|


tadā tasmāt payōdād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra ētasya kathāyāṁ manō nidhatta|


ahaṁ tēbhyō'nantāyu rdadāmi, tē kadāpi na naṁkṣyanti kōpi mama karāt tān harttuṁ na śakṣyati|


tvaṁ satataṁ śr̥ṇōṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthānē sthitā lōkā viśvasanti tadartham idaṁ vākyaṁ vadāmi|


yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti|


yādr̥śāni karmmāṇi kēnāpi kadāpi nākriyanta tādr̥śāni karmmāṇi yadi tēṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tē dr̥ṣṭvāpi māṁ mama pitarañcārttīyanta|


tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān|


tasmād yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati|


kintu yō gr̥hlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karōti|


yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ|


ahaṁ yuṣmān yathārthataraṁ vadāmi yō janō mayi viśvāsaṁ karōti sōnantāyuḥ prāpnōti|


yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam|


tadā yīśustān āvōcad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣē yuṣmābhi rna bhukttē tasya rudhirē ca na pītē jīvanēna sārddhaṁ yuṣmākaṁ sambandhō nāsti|


yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi|


yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitarō'mriyanta tādr̥śam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yō bhakṣati sa nityaṁ jīviṣyati|


yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?


tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ?


ahaṁ svārthē svayaṁ sākṣitvaṁ dadāmi yaśca mama tātō māṁ prēritavān sōpi madarthē sākṣyaṁ dadāti|


phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;


atō hē isrāyēlvaṁśīyalōkāḥ sarvvē kathāyāmētasyām manō nidhaddhvaṁ nāsaratīyō yīśurīśvarasya manōnītaḥ pumān ētad īśvarastatkr̥tairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādēva pratipāditavān iti yūyaṁ jānītha|


aparañca sa yat sarvvēṣām atvakchēdināṁ viśvāsinām ādipuruṣō bhavēt, tē ca puṇyavattvēna gaṇyēran;


yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē|


udarāya bhakṣyāṇi bhakṣyēbhyaścōdaraṁ, kintu bhakṣyōdarē īśvarēṇa nāśayiṣyētē; aparaṁ dēhō na vyabhicārāya kintu prabhavē prabhuśca dēhāya|


anyalōkānāṁ kr̥tē yadyapyahaṁ prēritō na bhavēyaṁ tathāca yuṣmatkr̥tē prēritō'smi yataḥ prabhunā mama prēritatvapadasya mudrāsvarūpā yūyamēvādhvē|


yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


yata īśvara ēva svakīyānurōdhād yuṣmanmadhyē manaskāmanāṁ karmmasiddhiñca vidadhāti|


ētadarthaṁ tasya yā śaktiḥ prabalarūpēṇa mama madhyē prakāśatē tayāhaṁ yatamānaḥ śrābhyāmi|


pārthivaviṣayēṣu na yatamānā ūrddhvasthaviṣayēṣu yatadhvaṁ|


asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē


tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁścēyaṁ lipi rmudrāṅkitā vidyatē| yathā, jānāti paramēśastu svakīyān sarvvamānavān| apagacchēd adharmmācca yaḥ kaścit khrīṣṭanāmakr̥t||


yathā ca kaścit lampaṭō vā ēkakr̥tva āhārārthaṁ svīyajyēṣṭhādhikāravikrētā ya ēṣaustadvad adharmmācārī na bhavēt tathā sāvadhānā bhavata|


atō vayaṁ tad viśrāmasthānaṁ pravēṣṭuṁ yatāmahai, tadaviśvāsōdāharaṇēna kō'pi na patatu|


yataḥ satāpēna sūryyēṇōditya tr̥ṇaṁ śōṣyatē tatpuṣpañca bhraśyati tēna tasya rūpasya saundaryyaṁ naśyati tadvad dhanilōkō'pi svīyamūḍhatayā mlāsyati|


sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca|


yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्