Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yatō viśēṣakālē tasya sarasō vāri svargīyadūta ētyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rōgī prathamaṁ pānīyamavārōhat sa ēva tatkṣaṇād rōgamuktō'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো ৱিশেষকালে তস্য সৰসো ৱাৰি স্ৱৰ্গীযদূত এত্যাকম্পযৎ তৎকীলালকম্পনাৎ পৰং যঃ কশ্চিদ্ ৰোগী প্ৰথমং পানীযমৱাৰোহৎ স এৱ তৎক্ষণাদ্ ৰোগমুক্তোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো ৱিশেষকালে তস্য সরসো ৱারি স্ৱর্গীযদূত এত্যাকম্পযৎ তৎকীলালকম্পনাৎ পরং যঃ কশ্চিদ্ রোগী প্রথমং পানীযমৱারোহৎ স এৱ তৎক্ষণাদ্ রোগমুক্তোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ဝိၑေၐကာလေ တသျ သရသော ဝါရိ သွရ္ဂီယဒူတ ဧတျာကမ္ပယတ် တတ္ကီလာလကမ္ပနာတ် ပရံ ယး ကၑ္စိဒ် ရောဂီ ပြထမံ ပါနီယမဝါရောဟတ် သ ဧဝ တတ္က္ၐဏာဒ် ရောဂမုက္တော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:4
18 अन्तरसन्दर्भाः  

aparañca ā yōhanō'dya yāvat svargarājyaṁ balādākrāntaṁ bhavati ākraminaśca janā balēna tadadhikurvvanti|


ataēva prathamata īśvarīyarājyaṁ dharmmañca cēṣṭadhvaṁ, tata ētāni vastūni yuṣmabhyaṁ pradāyiṣyantē|


tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|


yōhana āgamanaparyyanataṁ yuṣmākaṁ samīpē vyavasthābhaviṣyadvādināṁ lēkhanāni cāsan tataḥ prabhr̥ti īśvararājyasya susaṁvādaḥ pracarati, ēkaikō lōkastanmadhyaṁ yatnēna praviśati ca|


tasyāstēṣu ghaṭṭēṣu kilālakampanam apēkṣya andhakhañcaśuṣkāṅgādayō bahavō rōgiṇaḥ patantastiṣṭhanti sma|


tadāṣṭātriṁśadvarṣāṇi yāvad rōgagrasta ēkajanastasmin sthānē sthitavān|


tatō rōgī kathitavān hē mahēccha yadā kīlālaṁ kampatē tadā māṁ puṣkariṇīm avarōhayituṁ mama kōpi nāsti, tasmān mama gamanakālē kaścidanyō'grō gatvā avarōhati|


yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्