Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 ahaṁ svayaṁ kimapi karttuṁ na śaknōmi yathā śuṇōmi tathā vicārayāmi mama vicārañca nyāyyaḥ yatōhaṁ svīyābhīṣṭaṁ nēhitvā matprērayituḥ pituriṣṭam īhē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অহং স্ৱযং কিমপি কৰ্ত্তুং ন শক্নোমি যথা শুণোমি তথা ৱিচাৰযামি মম ৱিচাৰঞ্চ ন্যায্যঃ যতোহং স্ৱীযাভীষ্টং নেহিৎৱা মৎপ্ৰেৰযিতুঃ পিতুৰিষ্টম্ ঈহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অহং স্ৱযং কিমপি কর্ত্তুং ন শক্নোমি যথা শুণোমি তথা ৱিচারযামি মম ৱিচারঞ্চ ন্যায্যঃ যতোহং স্ৱীযাভীষ্টং নেহিৎৱা মৎপ্রেরযিতুঃ পিতুরিষ্টম্ ঈহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အဟံ သွယံ ကိမပိ ကရ္တ္တုံ န ၑက္နောမိ ယထာ ၑုဏောမိ တထာ ဝိစာရယာမိ မမ ဝိစာရဉ္စ နျာယျး ယတောဟံ သွီယာဘီၐ္ဋံ နေဟိတွာ မတ္ပြေရယိတုး ပိတုရိၐ္ဋမ် ဤဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ahaM svayaM kimapi karttuM na zaknOmi yathA zuNOmi tathA vicArayAmi mama vicAranjca nyAyyaH yatOhaM svIyAbhISTaM nEhitvA matprErayituH pituriSTam IhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:30
21 अन्तरसन्दर्भाः  

tataḥ sa kiñciddūraṁ gatvādhōmukhaḥ patan prārthayāñcakrē, hē matpitaryadi bhavituṁ śaknōti, tarhi kaṁsō'yaṁ mattō dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|


ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svatō na vadāmi kintu yaḥ pitā mayi virājatē sa ēva sarvvakarmmāṇi karāti|


tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|


tatō yīśuḥ pitaram avadat, khaṅgaṁ kōṣē sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tēnāhaṁ kiṁ na pāsyāmi?


yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti|


nijābhimataṁ sādhayituṁ na hi kintu prērayiturabhimataṁ sādhayituṁ svargād āgatōsmi|


tatō yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kēvalaḥ svayaṁ kimapi karmma na karōmi kintu tātō yathā śikṣayati tadanusārēṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|


tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt|


ahaṁ svasukhyātiṁ na cēṣṭē kintu cēṣṭitā vicārayitā cāpara ēka āstē|


yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|


kintvētādr̥gācāribhyō yaṁ daṇḍam īśvarō niścinōti sa yathārtha iti vayaṁ jānīmaḥ|


tathā svāntaḥkaraṇasya kaṭhōratvāt khēdarāhityāccēśvarasya nyāyyavicāraprakāśanasya krōdhasya ca dinaṁ yāvat kiṁ svārthaṁ kōpaṁ sañcinōṣi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्