Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tataḥ paraṁ yēśu rmandirē taṁ naraṁ sākṣātprāpyākathayat paśyēdānīm anāmayō jātōsi yathādhikā durdaśā na ghaṭatē taddhētōḥ pāpaṁ karmma punarmākārṣīḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ পৰং যেশু ৰ্মন্দিৰে তং নৰং সাক্ষাৎপ্ৰাপ্যাকথযৎ পশ্যেদানীম্ অনামযো জাতোসি যথাধিকা দুৰ্দশা ন ঘটতে তদ্ধেতোঃ পাপং কৰ্ম্ম পুনৰ্মাকাৰ্ষীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ পরং যেশু র্মন্দিরে তং নরং সাক্ষাৎপ্রাপ্যাকথযৎ পশ্যেদানীম্ অনামযো জাতোসি যথাধিকা দুর্দশা ন ঘটতে তদ্ধেতোঃ পাপং কর্ম্ম পুনর্মাকার্ষীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး ပရံ ယေၑု ရ္မန္ဒိရေ တံ နရံ သာက္ၐာတ္ပြာပျာကထယတ် ပၑျေဒါနီမ် အနာမယော ဇာတောသိ ယထာဓိကာ ဒုရ္ဒၑာ န ဃဋတေ တဒ္ဓေတေား ပါပံ ကရ္မ္မ ပုနရ္မာကာရ္ၐီး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayat pazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatE taddhEtOH pApaM karmma punarmAkArSIH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:14
23 अन्तरसन्दर्भाः  

tatastē tat sthānaṁ praviśya nivasanti, tēna tasya manujasya śēṣadaśā pūrvvadaśātōtīvāśubhā bhavati, ētēṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyatē|


tatō yīśustēṣāṁ viśvāsaṁ dr̥ṣṭvā taṁ pakṣāghātinaṁ babhāṣē hē vatsa tava pāpānāṁ mārjanaṁ bhavatu|


kintu sa ka iti svasthībhūtō nājānād yatastasmin sthānē janatāsattvād yīśuḥ sthānāntaram āgamat|


tadāṣṭātriṁśadvarṣāṇi yāvad rōgagrasta ēkajanastasmin sthānē sthitavān|


sāvadat hē mahēccha kōpi na tadā yīśuravōcat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|


āyuṣō yaḥ samayō vyatītastasmin yuṣmābhi ryad dēvapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghr̥ṇārhadēvapūjācaraṇañcākāri tēna bāhulyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्