Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavēlāyāṁ jātāyāṁ sa mārgē śramāpannastasya prahēḥ pārśvē upāviśat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তত্ৰ যাকূবঃ প্ৰহিৰাসীৎ; তদা দ্ৱিতীযযামৱেলাযাং জাতাযাং স মাৰ্গে শ্ৰমাপন্নস্তস্য প্ৰহেঃ পাৰ্শ্ৱে উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তত্র যাকূবঃ প্রহিরাসীৎ; তদা দ্ৱিতীযযামৱেলাযাং জাতাযাং স মার্গে শ্রমাপন্নস্তস্য প্রহেঃ পার্শ্ৱে উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတြ ယာကူဗး ပြဟိရာသီတ်; တဒါ ဒွိတီယယာမဝေလာယာံ ဇာတာယာံ သ မာရ္ဂေ ၑြမာပန္နသ္တသျ ပြဟေး ပါရ္ၑွေ ဥပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:6
12 अन्तरसन्दर्भाः  

tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva,


san catvāriṁśadahōrātrān anāhārastiṣṭhan kṣudhitō babhūva|


paścāt sāgarasya madhyaṁ tēṣu gatēṣu tādr̥śaḥ prabalō jhañbhśanila udatiṣṭhat, yēna mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|


sā taṁ prathamasutaṁ prāsōṣṭa kintu tasmin vāsagr̥hē sthānābhāvād bālakaṁ vastrēṇa vēṣṭayitvā gōśālāyāṁ sthāpayāmāsa|


tadānīṁ yīśustamuvāca, gōmāyūnāṁ garttā āsatē, vihāyasīyavihagāाnāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|


yīśuḥ pratyavadat, ēkasmin dinē kiṁ dvādaśaghaṭikā na bhavanti? kōpi divā gacchan na skhalati yataḥ sa ētajjagatō dīptiṁ prāpnōti|


yōsmabhyam imamandhūṁ dadau, yasya ca parijanā gōmēṣādayaśca sarvvē'sya prahēḥ pānīyaṁ papurētādr̥śō yōsmākaṁ pūrvvapuruṣō yākūb tasmādapi bhavān mahān kiṁ?


yākūb nijaputrāya yūṣaphē yāṁ bhūmim adadāt tatsamīpasthāyi śōmirōṇapradēśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|


ētarhi kācit śōmirōṇīyā yōṣit tōyōttōlanārtham tatrāgamat


yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|


atō hētōḥ sa yathā kr̥pāvān prajānāṁ pāpaśōdhanārtham īśvarōddēśyaviṣayē viśvāsyō mahāyājakō bhavēt tadarthaṁ sarvvaviṣayē svabhrātr̥ṇāṁ sadr̥śībhavanaṁ tasyōcitam āsīt|


asmākaṁ yō mahāyājakō 'sti sō'smākaṁ duḥkhai rduḥkhitō bhavitum aśaktō nahi kintu pāpaṁ vinā sarvvaviṣayē vayamiva parīkṣitaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्