Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:45 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

45 anantaraṁ yē gālīlī liyalōkā utsavē gatā utsavasamayē yirūśalam nagarē tasya sarvvāḥ kriyā apaśyan tē gālīlam āgataṁ tam āgr̥hlan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 अनन्तरं ये गालीली लियलोका उत्सवे गता उत्सवसमये यिरूशलम् नगरे तस्य सर्व्वाः क्रिया अपश्यन् ते गालीलम् आगतं तम् आगृह्लन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 অনন্তৰং যে গালীলী লিযলোকা উৎসৱে গতা উৎসৱসমযে যিৰূশলম্ নগৰে তস্য সৰ্ৱ্ৱাঃ ক্ৰিযা অপশ্যন্ তে গালীলম্ আগতং তম্ আগৃহ্লন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 অনন্তরং যে গালীলী লিযলোকা উৎসৱে গতা উৎসৱসমযে যিরূশলম্ নগরে তস্য সর্ৱ্ৱাঃ ক্রিযা অপশ্যন্ তে গালীলম্ আগতং তম্ আগৃহ্লন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 အနန္တရံ ယေ ဂါလီလီ လိယလောကာ ဥတ္သဝေ ဂတာ ဥတ္သဝသမယေ ယိရူၑလမ် နဂရေ တသျ သရွွား ကြိယာ အပၑျန် တေ ဂါလီလမ် အာဂတံ တမ် အာဂၖဟ္လန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 anantaraM yE gAlIlI liyalOkA utsavE gatA utsavasamayE yirUzalam nagarE tasya sarvvAH kriyA apazyan tE gAlIlam AgataM tam AgRhlan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:45
10 अन्तरसन्दर्भाः  

aparañca pīlātō yēṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat tēṣāṁ gālīlīyānāṁ vr̥ttāntaṁ katipayajanā upasthāpya yīśavē kathayāmāsuḥ|


atha yīśau parāvr̥tyāgatē lōkāstaṁ ādarēṇa jagr̥hu ryasmāttē sarvvē tamapēkṣāñcakrirē|


kintu sa yirūśālamaṁ nagaraṁ yāti tatō hētō rlōkāstasyātithyaṁ na cakruḥ|


anantaraṁ nistārōtsavasya bhōjyasamayē yirūśālam nagarē tatkrutāścaryyakarmmāṇi vilōkya bahubhistasya nāmani viśvasitaṁ|


yīśaurabhyarṇam āvrajya vyāhārṣīt, hē gurō bhavān īśvarād āgat ēka upadēṣṭā, ētad asmābhirjñāyatē; yatō bhavatā yānyāścaryyakarmmāṇi kriyantē paramēśvarasya sāhāyyaṁ vinā kēnāpi tattatkarmmāṇi karttuṁ na śakyantē|


yihūdīyadēśād āgatya gālīli yīśurētad dvitīyam āścaryyakarmmākarōt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्