Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:41 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

41 tatastasyōpadēśēna bahavō'parē viśvasya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततस्तस्योपदेशेन बहवोऽपरे विश्वस्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততস্তস্যোপদেশেন বহৱোঽপৰে ৱিশ্ৱস্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততস্তস্যোপদেশেন বহৱোঽপরে ৱিশ্ৱস্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတသ္တသျောပဒေၑေန ဗဟဝေါ'ပရေ ဝိၑွသျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tatastasyOpadEzEna bahavO'parE vizvasya

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:41
13 अन्तरसन्दर्भाः  

tadupadēśāt sarvvē camaccakru ryatastasya kathā gurutarā āsan|


tathā ca tasyāntikē samupasthāya svēṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthānē nyavaṣṭat


tāṁ yōṣāmavadan kēvalaṁ tava vākyēna pratīma iti na, kintu sa jagatō'bhiṣiktastrātēti tasya kathāṁ śrutvā vayaṁ svayamēvājñāsamahi|


ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|


tadā padātayaḥ pratyavadan sa mānava iva kōpi kadāpi nōpādiśat|


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|


kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya tēṣāṁ strīpuruṣōbhayalōkā majjitā abhavan|


anēna prakārēṇa tau sākṣyaṁ dattvā prabhōḥ kathāṁ pracārayantau śōmirōṇīyānām anēkagrāmēṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvr̥tya gatau|


aparaṁ yasya samīpē svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgōcaraḥ kō'pi prāṇī nāsti tasya dr̥ṣṭau sarvvamēvānāvr̥taṁ prakāśitañcāstē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्