Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tadā sā sīmantinī bhāṣitavati, hē mahēccha prahirgambhīrō bhavatō nīrōttōlanapātraṁ nāstī ca tasmāt tadamr̥taṁ kīlālaṁ kutaḥ prāpsyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা সা সীমন্তিনী ভাষিতৱতি, হে মহেচ্ছ প্ৰহিৰ্গম্ভীৰো ভৱতো নীৰোত্তোলনপাত্ৰং নাস্তী চ তস্মাৎ তদমৃতং কীলালং কুতঃ প্ৰাপ্স্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা সা সীমন্তিনী ভাষিতৱতি, হে মহেচ্ছ প্রহির্গম্ভীরো ভৱতো নীরোত্তোলনপাত্রং নাস্তী চ তস্মাৎ তদমৃতং কীলালং কুতঃ প্রাপ্স্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ သာ သီမန္တိနီ ဘာၐိတဝတိ, ဟေ မဟေစ္ဆ ပြဟိရ္ဂမ္ဘီရော ဘဝတော နီရောတ္တောလနပါတြံ နာသ္တီ စ တသ္မာတ် တဒမၖတံ ကီလာလံ ကုတး ပြာပ္သျသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA sA sImantinI bhASitavati, hE mahEccha prahirgambhIrO bhavatO nIrOttOlanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaM kutaH prApsyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:11
10 अन्तरसन्दर्भाः  

tatō nikadīmaḥ pratyavōcat manujō vr̥ddhō bhūtvā kathaṁ janiṣyatē? sa kiṁ puna rmātr̥rjaṭharaṁ praviśya janituṁ śaknōti?


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|


anantaram utsavasya caramē'hani arthāt pradhānadinē yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tr̥ṣārttō bhavati tarhi mamāntikam āgatya pivatu|


tadā pitaraḥ pratyavadat, hē prabhō īdr̥śaṁ mā bhavatu, aham ētat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gr̥hlāti yata ātmikavicārēṇa sā vicāryyēti hētōḥ sa tāṁ pralāpamiva manyatē bōddhuñca na śaknōti|


pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya tōyaṁ vināmūlyaṁ dāsyāmi|


anantaraṁ sa sphaṭikavat nirmmalam amr̥tatōyasya srōtō mām a̮urśayat tad īśvarasya mēṣaśāvakasya ca siṁhāsanāt nirgacchati|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|


yataḥ siṁhāsanādhiṣṭhānakārī mēṣaśāvakastān cārayiṣyati, amr̥tatōyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvarō'pi tēṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्