Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 tatō yīśuravadad īśvarasya yaddānaṁ tatkīdr̥k pānīyaṁ pātuṁ mahyaṁ dēhi ya itthaṁ tvāṁ yācatē sa vā ka iti cēdajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamr̥taṁ tōyamadāsyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততো যীশুৰৱদদ্ ঈশ্ৱৰস্য যদ্দানং তৎকীদৃক্ পানীযং পাতুং মহ্যং দেহি য ইত্থং ৎৱাং যাচতে স ৱা ক ইতি চেদজ্ঞাস্যথাস্তৰ্হি তমযাচিষ্যথাঃ স চ তুভ্যমমৃতং তোযমদাস্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততো যীশুরৱদদ্ ঈশ্ৱরস্য যদ্দানং তৎকীদৃক্ পানীযং পাতুং মহ্যং দেহি য ইত্থং ৎৱাং যাচতে স ৱা ক ইতি চেদজ্ঞাস্যথাস্তর্হি তমযাচিষ্যথাঃ স চ তুভ্যমমৃতং তোযমদাস্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတော ယီၑုရဝဒဒ် ဤၑွရသျ ယဒ္ဒါနံ တတ္ကီဒၖက် ပါနီယံ ပါတုံ မဟျံ ဒေဟိ ယ ဣတ္ထံ တွာံ ယာစတေ သ ဝါ က ဣတိ စေဒဇ္ဉာသျထာသ္တရှိ တမယာစိၐျထား သ စ တုဘျမမၖတံ တောယမဒါသျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:10
49 अन्तरसन्दर्भाः  

tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?


tē pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdr̥śam ācariṣyanti|


yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|


yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|


yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam|


tadā prabhustamājñāpayat tvamutthāya saralanāmānaṁ mārgaṁ gatvā yihūdānivēśanē tārṣanagarīyaṁ śaulanāmānaṁ janaṁ gavēṣayan pr̥ccha;


ātmaputraṁ na rakṣitvā yō'smākaṁ sarvvēṣāṁ kr̥tē taṁ pradattavān sa kiṁ tēna sahāsmabhyam anyāni sarvvāṇi na dāsyati?


yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|


yatastē'nucarata ātmikād acalāt labdhaṁ tōyaṁ papuḥ sō'calaḥ khrīṣṭaēva|


yūyam anugrahād viśvāsēna paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


ya ēkakr̥tvō dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmanō'ṁśinō jātā


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya tōyaṁ vināmūlyaṁ dāsyāmi|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|


yataḥ siṁhāsanādhiṣṭhānakārī mēṣaśāvakastān cārayiṣyati, amr̥tatōyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvarō'pi tēṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्