Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 tēna kramaśō varddhitavyaṁ kintu mayā hsitavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तेन क्रमशो वर्द्धितव्यं किन्तु मया ह्सितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তেন ক্ৰমশো ৱৰ্দ্ধিতৱ্যং কিন্তু মযা হ্সিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তেন ক্রমশো ৱর্দ্ধিতৱ্যং কিন্তু মযা হ্সিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တေန ကြမၑော ဝရ္ဒ္ဓိတဝျံ ကိန္တု မယာ ဟ္သိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tEna kramazO varddhitavyaM kintu mayA hsitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:30
15 अन्तरसन्दर्भाः  

yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā|


ya ūrdhvādāgacchat sa sarvvēṣāṁ mukhyō yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvvēṣāṁ mukhyaḥ|


paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ|


sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca|


anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्