Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱৰঃ কিন্তু ৱৰস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্ৰং তেন ৱৰস্য শব্দে শ্ৰুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধিৰ্জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱরঃ কিন্তু ৱরস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্রং তেন ৱরস্য শব্দে শ্রুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধির্জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယော ဇနး ကနျာံ လဘတေ သ ဧဝ ဝရး ကိန္တု ဝရသျ သန္နိဓော် ဒဏ္ဍာယမာနံ တသျ ယန္မိတြံ တေန ဝရသျ ၑဗ္ဒေ ၑြုတေ'တီဝါဟ္လာဒျတေ မမာပိ တဒွဒ် အာနန္ဒသိဒ္ဓိရ္ဇာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:29
27 अन्तरसन्दर्भाः  

svargīyarājyam ētādr̥śasya nr̥patēḥ samaṁ, yō nija putraṁ vivāhayan sarvvān nimantritān ānētuṁ dāsēyān prahitavān,


yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati|


tadā yīśustān avōcat yāvat sakhīnāṁ saṁṅgē kanyāyā varastiṣṭhati, tāvat kiṁ tē vilāpaṁ karttuṁ śakluvanti? kintu yadā tēṣāṁ saṁṅgād varaṁ nayanti, tādr̥śaḥ samaya āgamiṣyati, tadā tē upavatsyanti|


hāritaṁ mēṣaṁ prāptōham atō hētō rmayā sārddham ānandata|


yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyatē tadarthaṁ yuṣmabhyam ētāḥ kathā atrakatham|


pūrvvē mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānandō janiṣyatē|


kintvadhunā tava sannidhiṁ gacchāmi mayā yathā tēṣāṁ sampūrṇānandō bhavati tadarthamahaṁ jagati tiṣṭhan ētāḥ kathā akathayam|


tēna kramaśō varddhitavyaṁ kintu mayā hsitavyaṁ|


īśvarē mamāsaktatvād ahaṁ yuṣmānadhi tapē yasmāt satīṁ kanyāmiva yuṣmān ēkasmin varē'rthataḥ khrīṣṭē samarpayitum ahaṁ vāgdānam akārṣaṁ|


ēkabhāvā ēkaprēmāṇa ēkamanasa ēkacēṣṭāśca bhavata|


aparañca yuṣmākam ānandō yat sampūrṇō bhavēd tadarthaṁ vayam ētāni likhāmaḥ|


yuṣmān prati mayā bahūni lēkhitavyāni kintu patramasībhyāṁ tat karttuṁ nēcchāmi, yatō 'smākam ānandō yathā sampūrṇō bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāstē|


anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्