Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tatastē vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā tē bahirgatāḥ santaḥ kṣipraṁ nāvam ārōhan kintu tasyāṁ rajanyām ēkamapi na prāpnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततस्ते व्याहरन् तर्हि वयमपि त्वया सार्द्धं यामः तदा ते बहिर्गताः सन्तः क्षिप्रं नावम् आरोहन् किन्तु तस्यां रजन्याम् एकमपि न प्राप्नुवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততস্তে ৱ্যাহৰন্ তৰ্হি ৱযমপি ৎৱযা সাৰ্দ্ধং যামঃ তদা তে বহিৰ্গতাঃ সন্তঃ ক্ষিপ্ৰং নাৱম্ আৰোহন্ কিন্তু তস্যাং ৰজন্যাম্ একমপি ন প্ৰাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততস্তে ৱ্যাহরন্ তর্হি ৱযমপি ৎৱযা সার্দ্ধং যামঃ তদা তে বহির্গতাঃ সন্তঃ ক্ষিপ্রং নাৱম্ আরোহন্ কিন্তু তস্যাং রজন্যাম্ একমপি ন প্রাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတသ္တေ ဝျာဟရန် တရှိ ဝယမပိ တွယာ သာရ္ဒ္ဓံ ယာမး တဒါ တေ ဗဟိရ္ဂတား သန္တး က္ၐိပြံ နာဝမ် အာရောဟန် ကိန္တု တသျာံ ရဇနျာမ် ဧကမပိ န ပြာပ္နုဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatastE vyAharan tarhi vayamapi tvayA sArddhaM yAmaH tadA tE bahirgatAH santaH kSipraM nAvam ArOhan kintu tasyAM rajanyAm Ekamapi na prApnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:3
11 अन्तरसन्दर्भाः  

tataḥ śimōna babhāṣē, hē gurō yadyapi vayaṁ kr̥tsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavatō nidēśatō jālaṁ kṣipāmaḥ|


prabhātē sati yīśustaṭē sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|


tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ēkavr̥ttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarōt|


kintu mama matsahacaralōkānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad ētad yūyaṁ jānītha|


atō rōpayitr̥sēktārāvasārau varddhayitēśvara ēva sāraḥ|


sāṁsārikaśramasya parityāgāt kiṁ kēvalamahaṁ barṇabbāśca nivāritau?


hē bhrātaraḥ, asmākaṁ śramaḥ klēेśaśca yuṣmābhiḥ smaryyatē yuṣmākaṁ kō'pi yad bhāragrastō na bhavēt tadarthaṁ vayaṁ divāniśaṁ pariśrāmyantō yuṣmanmadhya īśvarasya susaṁvādamaghōṣayāma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्